Chapter 1 : Arjuna Vishada yoga, The Yoga of Arjuna's Dejection.


dhṛtarāṣṭra-uvācha :
dharma-kṣetre kuru-kṣetre
samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāśhchaiva
kimakurvata sañjaya (1.1)

sañjaya-uvācha :
dṛṣhṭvā tu pāṇḍavānīkaṁ
vyūḍhaṁ duryodhanastadā
ācāryam upasaṅgamya
rājā vacanamabravīt (1.2)

paśyaitāṁ pāṇḍu-putrānām
āchārya mahatīṁ chamūm
vyūḍhāṁ drupada-putreṇa
tava śhiṣhyeṇa dhīmatā (1.3)

atra śhūrā maheṣvāsā
bhīmārjuna samā yudhi
yuyudhāno virāṭaśh cha
drupadaśh cha mahā-rathaḥ;
dhṛṣṭaketuśh chekitānaḥ
kāśirājaśh cha vīryavān
purujit kuntibhojaśh cha
śaibyaśh cha nara-puṅgavaḥ;
yudhāmanyuśh cha vikrānta
uttamaujāśh cha vīryavān
saubhadro draupadeyāśh cha
sarva eva mahā-rathāḥ; (1.4,5,6)

asmākaṁ tu viśiṣṭā ye
tān nibodha dvijottama
nāyakā mama sainyasya
saṁjñārthaṁ tān bravīmi te (1.7)

bhavān bhīṣmaśh cha karṇaśh cha
kṛpaśh cha samitiṁ-jayaḥ
aśvatthāmā vikarṇaśh cha
saumadattis tathaiva cha (1.8)

anye cha bahavaḥ śhūrā
mad-arthe tyakta-jīvitāḥ
nānā-śhastra-praharaṇāḥ
sarve yuddha-viśhāradāḥ (1.9)

aparyāptaṁ tadasmākaṁ
balaṁ bhīṣmābhirakṣitam
paryāptaṁ tvidam eteṣhāṁ
balaṁ bhīmābhirakṣitam (1.10)

ayaneṣhu cha sarveṣhu
yathā-bhāgamavasthitāḥ
bhīṣmam-evābhirakṣhantu
bhavantaḥ sarva eva hi (1.11)

tasya sañjanayan harṣaṁ
kuru-vṛddhaḥ pitāmahaḥ
siṁha-nādaṁ vinadyochai
śhaṅkhaṁ dadhmau pratāpavān (1.12)

tataḥ śaṅkhāśh cha bheryaśh cha
paṇavānaka-gomukhāḥ
sahasaivābhyahanyanta
sa śhabdastumulo-bhavat (1.13)

tataḥ śhvethair hayair yukte
mahati syandane sthitau
mādhavaḥ pāṇḍavaśh chaiva
divyau śhaṅkhau pradadhmatuḥ (1.14)

pāñchajanyaṁ hṛṣhīkeśho
devadattaṁ dhanañ-jayaḥ
pauṇḍraṁ dadhmau mahāśhaṅkhaṁ
bhīma-karmā vṛkodaraḥ (1.15)

anantavijayaṁ rājā
kuntī-putro yudhiṣṭhiraḥ
nakulaḥ sahadevaśh cha
sughoṣa-maṇipuṣhpakau 
kāśyaśh cha parameṣhv-āsaḥ
śikhaṇḍī cha mahā-rathaḥ
dhṛṣṭadyumno virāṭaśh cha
sātyakiśh chā-parājitaḥ 
drupado draupadeyāśh cha
sarvaśhaḥ pṛthivī-pate
saubhadraśh cha mahā-bāhuḥ
śaṅkhān dadhmuḥ pṛthak-pṛthak (1.16,17,18)

sa ghoṣo dhārtarāṣhṭrāṇāṁ
hṛdayāni vyadārayat
nabhaśh cha pṛthivīṁ chaiva
tumulo vyanunādhayan (1.19)

atha vyavasthitān-dṛṣhṭvā
dhārtarāṣhṭrān kapi-dhvajaḥ
pravṛtte śhastra-sampāthe
dhanur-udyamya pāṇḍavaḥ (1.20)
hṛṣhīkeśhaṁ tadā vākyam
idam āha mahī-pate

arjuna-uvācha:
senayor-ubhayor madhye
rathaṁ sthāpaya me-chyuta 
yāvad-ethān nirīkṣhe-haṁ
yoddhu-kāmān avasthitān
kair mayā saha yoddhavyamasmin
raṇa-samudhyame (1.21,22)

yotsyamānān-avekṣhe haṁ
ya ete-tra samāgatāḥ
dhārtarāṣṭrasya durbuddhe
yuddhe priya-chikīrṣhavaḥ (1.23)

sañjaya-uvācha:
evam-ukto hṛṣhīkeśho
guḍākeśhena bhārata
senayor-ubhayor madhye
sthāpayitvā rathothamam (1.24)

bhīṣhma-droṇa-pramukhataḥ
sarveṣhāṁ cha mahī-kṣhitām
uvācha pārtha paśhyaitān
samavetān kurūn-iti (1.25)

tatrāpaśhyat-sthithān pārthaḥ
pitṝan-atha pitāmahān
āchāryān māthulān bhrātṝn
putrān pautrān sakhīṁstathā 
śvaśhurān suhṛdaśh chaiva
senayor-ubhayor-api 
tān samīkṣhya sa kaunteyaḥ
sarvān bandhūn-avasthitān 
kṛpayā parayāviṣṭo
viṣīdann idam abravīt (1.26,27)

arjuna-uvācha:
dṛṣṭvemaṁ sva-janaṁ kṛṣṇa
yuyutsuṁ samupasthitham 
sīdanthi mama gātrāṇi
mukhaṁ cha pariśhuṣhyati
vepathuśh cha śharīre me
roma-harṣhaśh cha jāyate (1.28,29)

gāṇḍīvaṁ straṁsate hastāt
tvak-chaiva paridahyate
na cha śaknomy- avasthātuṁ
bhramatīva cha me manaḥ (1.30)

nimithāni cha paśhyāmi
viparīthāni keśhava
na cha śhreyo-nupaśyāmi
hatvā sva-janamāhave (1.31)

na kāṅkṣhe vijayaṁ kṛṣhṇa
na cha rājyaṁ sukhāni cha
kiṁ no rājyena govinda
kiṁ bhogair-jīvitena vā (1.32)

yeṣhām-arthe kāṅkṣitaṁ no
rājyaṁ bhogāḥ sukhāni cha
tha ime-vasthithā yuddhe
prāṇāṁs-tyaktvā dhanāni cha
āchāryāḥ pitaraḥ putrāstathaiva
cha pitāmahāḥ
mātulāḥ śvaśhurāḥ pautrāḥ
śhyālāḥ sambandhinas-tathā (1.33,34)

etān-na hantumicchāmi
ghnato-pi madhusūdana
api trailokya-rājyasya
hetoḥ kiṁ nu mahī-kṛte (1.35)

nihatya dhārtarāṣṭrān-naḥ
kā prītiḥ syāj-janārdana
pāpam-evāśhrayed-asmān
hatvaitān-ātatāyinaḥ (1.36)

tasmān-nārhā vayaṁ hantuṁ
dhārtarāṣṭrān-sva-bāndhavān
sva-janaṁ hi kathaṁ hatvā
sukhinaḥ syāma mādhava (1.37)

yadyapyete na paśhyanti
lobhopahata-chetasaḥ
kula-kṣhaya-kṛtaṁ dhoṣhaṁ
mitra-drohe cha pāthakam
kathaṁ na jñeyam-asmābhiḥ
pāpād-asmān-nivartitum
kula-kṣhaya-kṛtaṁ doṣhaṁ
prapaśhyadbhir janārdana (1.38,39)

kula-kṣhaye praṇaśhyanti
kula-dharmāḥ sanātanāḥ
dharme naṣhṭe kulaṁ kṛtsnam
adharmo-bhibhavatyuta (1.40)

adharmābhibhavāt kṛṣhṇa
praduṣhyanti kula-striyaḥ
strīṣhu duṣhṭāsu vārṣhṇeya
jāyate varṇa-saṅkaraḥ (1.41)

saṅkaro narakāyaiva
kula-ghnānāṁ kulasya cha
patanti pitaro hy-eṣhāṁ
lupta-piṇḍodaka-kriyāḥ (1.42)

doṣhair-etaiḥ kula-ghnānāṁ
varṇa-saṅkara-kārakaiḥ
utsādyante jāti-dharmāḥ
kula-dharmāśh cha śhāśhvatāḥ (1.43)

utsanna-kula-dharmāṇāṁ
manuṣhyāṇāṁ janārdana
narake-niyataṁ vāso
bhavatīty-anuśhuśhruma (1.44)

aho bata mahat-pāpaṁ
kartuṁ vyavasitā vayam
yad-rājya-sukha-lobhena
hantuṁ sva-janam-udyatāḥ (1.45)

yadi mām-apratīkāram
śhastraṁ śhastra-pāṇayaḥ
dhārtarāṣṭrā raṇe hanyu-stanme
kṣhema-taraṁ bhavet (1.46)

sañjaya-uvācha:
evam-uktvārjunaḥ saṅkhye
rathopastha upāviśat
visṛjya sa-śharaṁ chāpaṁ
śhoka-saṁvigna-mānasaḥ (1.47)


Om Tat Sat

No comments:

Post a Comment