dhṛtarāṣṭra-uvācha :
dharma-kṣetre kuru-kṣetre
sañjaya-uvācha :
dṛṣhṭvā tu pāṇḍavānīkaṁ
vyūḍhaṁ duryodhanastadā
ācāryam upasaṅgamya
rājā vacanamabravīt
(1.2)
paśyaitāṁ pāṇḍu-putrānām
āchārya mahatīṁ chamūm
vyūḍhāṁ drupada-putreṇa
tava śhiṣhyeṇa dhīmatā
(1.3)
atra śhūrā maheṣvāsā
bhīmārjuna samā yudhi
yuyudhāno virāṭaśh cha
drupadaśh cha mahā-rathaḥ;
dhṛṣṭaketuśh chekitānaḥ
kāśirājaśh cha vīryavān
purujit kuntibhojaśh cha
śaibyaśh cha nara-puṅgavaḥ;
yudhāmanyuśh cha vikrānta
bhavān bhīṣmaśh cha karṇaśh cha
kṛpaśh cha samitiṁ-jayaḥ
aśvatthāmā vikarṇaśh cha
saumadattis tathaiva cha
(1.8)
anye cha bahavaḥ śhūrā
mad-arthe tyakta-jīvitāḥ
nānā-śhastra-praharaṇāḥ
sarve yuddha-viśhāradāḥ
(1.9)
aparyāptaṁ tadasmākaṁ
balaṁ bhīṣmābhirakṣitam
paryāptaṁ tvidam eteṣhāṁ
balaṁ bhīmābhirakṣitam
(1.10)
tasya sañjanayan harṣaṁ
kuru-vṛddhaḥ pitāmahaḥ
siṁha-nādaṁ vinadyochai
śhaṅkhaṁ dadhmau pratāpavān
(1.12)
tataḥ śaṅkhāśh cha bheryaśh cha
paṇavānaka-gomukhāḥ
sahasaivābhyahanyanta
sa śhabdastumulo-bhavat
(1.13)
tataḥ śhvethair hayair yukte
mahati syandane sthitau
mādhavaḥ pāṇḍavaśh chaiva
divyau śhaṅkhau pradadhmatuḥ
(1.14)
pāñchajanyaṁ hṛṣhīkeśho
devadattaṁ dhanañ-jayaḥ
pauṇḍraṁ dadhmau mahāśhaṅkhaṁ
bhīma-karmā vṛkodaraḥ
(1.15)
anantavijayaṁ rājā
kuntī-putro yudhiṣṭhiraḥ
nakulaḥ sahadevaśh cha
sughoṣa-maṇipuṣhpakau
kāśyaśh cha parameṣhv-āsaḥ
śikhaṇḍī cha mahā-rathaḥ
dhṛṣṭadyumno virāṭaśh cha
sātyakiśh chā-parājitaḥ
drupado draupadeyāśh cha
sa ghoṣo dhārtarāṣhṭrāṇāṁ
hṛdayāni vyadārayat
nabhaśh cha pṛthivīṁ chaiva
tumulo vyanunādhayan
(1.19)
atha vyavasthitān-dṛṣhṭvā
dhārtarāṣhṭrān kapi-dhvajaḥ
pravṛtte śhastra-sampāthe
dhanur-udyamya pāṇḍavaḥ
(1.20)
hṛṣhīkeśhaṁ tadā vākyam
idam āha mahī-pate
arjuna-uvācha:
senayor-ubhayor madhye
rathaṁ sthāpaya me-chyuta
yāvad-ethān nirīkṣhe-haṁ
yotsyamānān-avekṣhe haṁ
ya ete-tra samāgatāḥ
dhārtarāṣṭrasya durbuddhe
yuddhe priya-chikīrṣhavaḥ
(1.23)
sañjaya-uvācha:
evam-ukto hṛṣhīkeśho
guḍākeśhena bhārata
senayor-ubhayor madhye
sthāpayitvā rathothamam
(1.24)
bhīṣhma-droṇa-pramukhataḥ
sarveṣhāṁ cha mahī-kṣhitām
uvācha pārtha paśhyaitān
samavetān kurūn-iti
(1.25)
tatrāpaśhyat-sthithān pārthaḥ
pitṝan-atha pitāmahān
āchāryān māthulān bhrātṝn
putrān pautrān sakhīṁstathā
śvaśhurān suhṛdaśh chaiva
senayor-ubhayor-api
tān samīkṣhya sa kaunteyaḥ
sarvān bandhūn-avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt
(1.26,27)
arjuna-uvācha:
dṛṣṭvemaṁ sva-janaṁ kṛṣṇa
yuyutsuṁ samupasthitham
sīdanthi mama gātrāṇi
mukhaṁ cha pariśhuṣhyati
vepathuśh cha śharīre me
roma-harṣhaśh cha jāyate
(1.28,29)
gāṇḍīvaṁ straṁsate hastāt
tvak-chaiva paridahyate
na cha śaknomy- avasthātuṁ
bhramatīva cha me manaḥ
(1.30)
nimithāni cha paśhyāmi
viparīthāni keśhava
na cha śhreyo-nupaśyāmi
hatvā sva-janamāhave
(1.31)
na kāṅkṣhe vijayaṁ kṛṣhṇa
na cha rājyaṁ sukhāni cha
kiṁ no rājyena govinda
kiṁ bhogair-jīvitena vā
(1.32)
yeṣhām-arthe kāṅkṣitaṁ no
rājyaṁ bhogāḥ sukhāni cha
tha ime-vasthithā yuddhe
prāṇāṁs-tyaktvā dhanāni cha
āchāryāḥ pitaraḥ putrāstathaiva
cha pitāmahāḥ
mātulāḥ śvaśhurāḥ pautrāḥ
śhyālāḥ sambandhinas-tathā
(1.33,34)
nihatya dhārtarāṣṭrān-naḥ
kā prītiḥ syāj-janārdana
pāpam-evāśhrayed-asmān
hatvaitān-ātatāyinaḥ
(1.36)
tasmān-nārhā vayaṁ hantuṁ
dhārtarāṣṭrān-sva-bāndhavān
sva-janaṁ hi kathaṁ hatvā
sukhinaḥ syāma mādhava
(1.37)
yadyapyete na paśhyanti
lobhopahata-chetasaḥ
kula-kṣhaya-kṛtaṁ dhoṣhaṁ
mitra-drohe cha pāthakam
kathaṁ na jñeyam-asmābhiḥ
kula-kṣhaye praṇaśhyanti
kula-dharmāḥ sanātanāḥ
dharme naṣhṭe kulaṁ kṛtsnam
adharmo-bhibhavatyuta
(1.40)
adharmābhibhavāt kṛṣhṇa
praduṣhyanti kula-striyaḥ
strīṣhu duṣhṭāsu vārṣhṇeya
jāyate varṇa-saṅkaraḥ
(1.41)
doṣhair-etaiḥ kula-ghnānāṁ
varṇa-saṅkara-kārakaiḥ
utsādyante jāti-dharmāḥ
kula-dharmāśh cha śhāśhvatāḥ
(1.43)
yadi mām-apratīkāram
śhastraṁ śhastra-pāṇayaḥ
dhārtarāṣṭrā raṇe hanyu-stanme
kṣhema-taraṁ bhavet
(1.46)
sañjaya-uvācha:
evam-uktvārjunaḥ saṅkhye
rathopastha upāviśat
visṛjya sa-śharaṁ chāpaṁ
śhoka-saṁvigna-mānasaḥ
(1.47)
Om Tat Sat
No comments:
Post a Comment