Chapter 2 : Sankhya yoga, The Yoga of Knowledge

sañjaya-uvācha:
taṁ tathā kṛpayāviṣṭam
aśhru-pūrṇākulekṣhaṇam
viṣhīdantam-idaṁ vākyam
uvācha madhusūdanaḥ (2.1)

śrī-bhagavān-uvācha:
kutas-tvā kaśhmalam-idaṁ
viṣhame samupasthitam
anārya-juṣhṭam-asvargyam
akīrti-karam arjuna 

klaibyaṁ mā sma gamaḥ pārtha
naitat-vayy-upapadyate
kṣhudraṁ hṛdaya-daurbalyaṁ
tyaktvottiṣṭha paran-tapa 

arjuna-uvācha:
kathaṁ bhīṣhmam-ahaṁ saṅkhye
droṇaṁ cha madhusūdana
iṣubhiḥ pratiyotsyāmi
pūjārhāv-ari-sūdana (2.4)

gurūna-hatvā hi mahānubhāvān
śreyo bhoktuṁ bhaikṣyam-apīha loke
hatvārtha-kāmāṁs-tu gurūni-haiva
bhuñjīya bhogān-rudhirapradigdhān 

na chaitad-vidmaḥ kataran-no garīyo
yadvā jayema yadi vā no jayeyuḥ
yāneva hatvā na jijīviṣhāmas-
te vasthitāḥ pramukhe dhārtarāṣṭrāḥ

kārpaṇya-doṣopahatasvabhāvaḥ
pṛcchāmi tvāṁ dharmasamūḍha-chetāḥ
yac-chreyaḥ syān-niśhchitaṁ brūhi tan-me
śiṣhyaste-haṁ śhādhi māṁ tvāṁ prapannam 

na hi prapaśhyāmi mamāpanudyād
yac-chokam-ucchoṣhaṇam-indriyāṇām
avāpya bhūmāvasapatnam-ṛddhaṁ
rājyaṁ surāṇām-api chādhipatyam 

sañjaya-uvācha:
evam-uktvā hṛṣhīkeśhaṁ
guḍākeśhaḥ paran-tapaḥ
na yotsya iti govindam
uktvā tūṣṇīṁ babhūva ha (2.9)

tamuvācha hṛṣhīkeśhaḥ
prahasann-iva bhārata
senayor-ubhayor-madhye
viṣhīdantam-idaṁ vachaḥ 

śrī-bhagavān-uvācha:
aśhochyān-anvaśhochas-tvaṁ
prajñā-vādāṁś-cha bhāṣhase
gatāsūn-agatāsūṁśh-cha
nānuśhocanti paṇḍitāḥ (2.11)

na tvevāhaṁ jātu nāsaṁ
na tvaṁ neme janādhipāḥ
na chaiva na bhaviṣyāmaḥ
sarve vayamataḥ param 

dehino-smin-yathā dehe
kaumāraṁ yauvanaṁ jarā
tathā dehāntara-prāptir
dhīras-tatra na muhyati 

mātrā-sparśhās-tu kaunteya
śīthoṣhaṇa-sukha-duḥkha-dāḥ
āgamāpāyino-nityās
tāṁs-titikṣhasva bhārata 

yaṁ hi na vyathayanty-ete
puruṣhaṁ puruṣharṣhabha
sama-duḥkha-sukhaṁ dhīraṁ
so-mṛtatvāya kalpate (2.15)

nāsato vidyate bhāvo
nābhāvo vidyate sataḥ
ubhayor-api dṛṣhṭo-ntas
tv-anayos tattva-darśhibhiḥ (2.16)

avināśhi tu tad-viddhi
yena sarvam-idaṁ tatam
vināśham-avyayasyāsya
na kaśhcit-kartum-arhati (2.17)

antavanta ime dehā
nityasyoktāḥ śharīriṇaḥ
anāśhino-prameyasya
tasmād-yudhyasva bhārata (2.18)

ya enaṁ vetti hantāraṁ
yaśh-chainaṁ manyate hatam
ubhau tau na vijānīto
nāyaṁ hanti na hanyate (2.19)

na jāyate mriyate vā kadācin
nāyaṁ bhūtvā bhavitā vā na bhūyaḥ
ajo nityaḥ śāśhvato-yaṁ purāṇo
na hanyate hanyamāne śharīre (2.20)

vedāvināśhinaṁ nityaṁ
ya enam-ajam-avyayam
kathaṁ sa puruṣhaḥ pārtha
kaṁ ghātayati hanti kam (2.21)

vāsāṁsi jīrṇāni yathā vihāya
navāni gṛhṇāti naro-parāṇi
tathā śharīrāṇi vihāya jīrṇāny
anyāni saṁyāti navāni dehī (2.22)

nainaṁ chindanti śhastrāṇi
nainaṁ dahati pāvakaḥ
na chainaṁ kledayanty-āpo
na śhoṣhayati mārutaḥ (2.23)

acchedyo-yam-adāhyo-yam
akledyo-śhoṣhya eva cha
nityaḥ sarva-gataḥ sthāṇur
achalo-yaṁ sanātanaḥ (2.24)

avyakto-yam acintyo-yam
avikāryo-yam-uchyate
tasmād-evaṁ viditvainaṁ
nānuśhocitum-arhasi (2.25)

atha chainaṁ nitya-jātaṁ
nityaṁ vā manyase mṛtam
tathāpi tvaṁ mahā-bāho
naivaṁ śhochitum-arhasi (2.26)

jātasya hi dhruvo mṛtyur-
dhruvaṁ janma mṛtasya cha
tasmād-aparihārye-rthe
na tvaṁ śhochitum-arhasi (2.27)

avyaktādīni bhūtāni
vyakta-madhyāni bhārata
avyakta-nidhanāny-eva
tatra kā paridevanā (2.28)

āśhcharya-vat-paśhyati kaśhchidenam
āśhcharya-vad-vadati tathaiva chānyaḥ
āśhcharya-vacchainam-anyaḥ
śṛṇoti śrutvāpy-enaṁ veda na chaiva kaśhchit (2.29)

dehī nityam-avadhyo-yaṁ
dehe sarvasya bhārata
tasmāt-sarvāṇi bhūtāni
na tvaṁ śhochitum-arhasi (2.30)

sva-dharmam-api chāvekṣhya
na vikampitum-arhasi
dharmyād-dhi yuddhāc-chreyo-nyat
kṣhatriyasya na vidyate (2.31)

yadṛcchayā chopapannaṁ
svarga-dvāram-apāvṛtam
sukhinaḥ kṣatriyāḥ pārtha
labhante yuddham-īdṛśham (2.32)

atha chet-tvam-imaṁ dharmyaṁ
saṅgrāmaṁ na kariṣhyasi
tataḥ sva-dharmaṁ kīrtiṁ cha
hitvā pāpam-avāpsyasi (2.33)

akīrtiṁ chāpi bhūtāni
kathayiṣhyanti te-vyayām
sambhāvitasya chākīrtir
maraṇād-atirichyate (2.34)

bhayād-raṇād-uparataṁ
maṁsyante tvāṁ mahā-rathāḥ
yeṣhāṁ cha tvaṁ bahu-mato
bhūtvā yāsyasi lāghavam (2.35)

avāchya-vādāṁśh-cha bahūn
vadiṣhyanti tavāhitāḥ
nindantas-tava sāmarthyaṁ
tato duḥkha-taraṁ nu kim (2.36)

hato vā prāpsyasi svargaṁ
jitvā vā bhokṣhyase mahīm
tasmād-uttiṣṭha kaunteya
yuddhāya kṛta-niścayaḥ (2.37)

sukha-duḥkhe same kṛtvā
lābhālābhau jayājayau
tato yuddhāya yujyasva
naivaṁ pāpam-avāpsyasi (2.38)

eṣhā te-bhihitā sāṅkhye
buddhir yoge tv-imāṁ śhṛṇu
buddhyā yukto yayā pārtha
karma-bandhaṁ prahāsyasi (2.39)

nehābhikrama-nāśho-sti
pratyavāyo na vidyate
svalpam-apasya dharmasya
trāyate mahato bhayāt (2.40)

vyavasāyātmikā buddhir
ekeha kuru-nandana
bahu-śhākhā hy-anantāśhcha
buddhayo ’vyavasāyinām (2.41)

yām-imāṁ puṣhpitāṁ vāchaṁ
pravadanty-avipaścitaḥ
veda-vāda-ratāḥ pārtha
nānyad-astīti vādinaḥ (2.42)

kāmātmānaḥ svarga-parā
janma-karma-phala-pradām
kriyā-viśheṣha-bahulāṁ
bhogaiśhvarya-gatiṁ prati (2.43)

bhogaiśhvarya-prasaktānāṁ
tayāpahṛta-chetasām
vyavasāyātmikā buddhiḥ
samādhau na vidhīyate (2.44)

trai-guṇya-viṣhayā vedā
nistrai-guṇyo bhavārjuna
nirdvandvo nitya-sattva-stho
niryoga-kṣhema ātmavān (2.45)

yāvān-artha uda-pāne
sarvataḥ samplutodake
tāvān-sarveṣhu vedeṣhu
brāhmaṇasya vijānataḥ (2.46)

karmaṇy-evādhikāras-te
mā phaleṣhu kadāchana
mā karma-phala-hetur-bhūr
mā te saṅgo stv-akarmaṇi (2.47)

yoga-sthaḥ kuru karmāṇi
saṅgaṁ tyaktvā dhanañ-jaya
siddhy-asiddhyoḥ samo bhūtvā
samatvaṁ yoga uchyate (2.48)

dūreṇa hy-avaraṁ karma
buddhi-yogād dhanañ-jaya
buddhau śharanam-anviccha
kṛpaṇāḥ phala-hetavaḥ (2.49)

buddhi-yukto jahātīha
ubhe sukṛta-duṣhkṛte
tasmād-yogāya yujyasva
yogaḥ karmasu kauśhalam (2.50)

karma-jaṁ buddhi-yuktā hi
phalaṁ tyaktvā manīṣhiṇaḥ
janma-bandha-vinirmuktāḥ
padaṁ gacchanty-anāmayam (2.51)

yadā te moha-kalilaṁ
buddhir-vyatitariṣhyati
tadā gantāsi nirvedaṁ
śhrotavyasya śhrutasya cha (2.52)

śhruti-vipratipannā te
yadā sthāsyati niśhcalā
samādhāv-ahcalā buddhis
tadā yogam-avāpsyasi (2.53)

arjuna-uvācha:
sthita-prajñasya kā bhāṣhā
samādhi-sthasya keśhava
sthita-dhīḥ kiṁ prabhāṣheta
kim-āsīta vrajeta kim (2.54)

śrī-bhagavān-uvācha:
prajahāti yadā kāmān
sarvān pārtha mano-gatān
ātmany-evātmanā tuṣhṭaḥ
sthita-prajñas tadochyate (2.55)

duḥkheṣhv-anudvigna-manāḥ
sukheṣhu vigata-spṛhaḥ
vīta-rāga-bhaya-krodhaḥ
sthita-dhīr munir-uchyate (2.56)

yaḥ sarvatrānabhisnehas
tat tat-prāpya śhubhāśhubham
nābhinandati na dveṣhṭi
tasya prajñā pratiṣhṭithā (2.57)

yadā saṁharate chāyaṁ
kūrmo-ṅgānīva sarvaśhaḥ
indriyāṇīndriyārthebhyas
tasya prajñā pratiṣhṭithā (2.58)

viṣhayā vinivartante
nirāhārasya dehinaḥ
rasa-varjaṁ raso-py-asya
paraṁ dṛṣhṭvā nivartate (2.59)

yatato hy-api kaunteya
puruṣhasya vipaśhchitaḥ
indriyāṇi pramāthīni
haranti prasabhaṁ manaḥ (2.60)

tāni sarvāṇi saṁyamya
yukta āsīta mat-paraḥ
vaśhe hi yasyendriyāṇi
tasya prajñā pratiṣhṭithā (2.61)

dhyāyato viṣhayān-puṁsaḥ
saṅgas-teṣhūpajāyate
saṅgāt-sañjāyate kāmaḥ
kāmāt-krodho-bhijāyate (2.62)

krodhād-bhavati sammohaḥ
sammohāt smṛti-vibhramaḥ
smṛti-bhraṁśhād buddhi-nāśho
buddhi-nāśhāt praṇaśhyati (2.63)

rāga-dveṣha-viyuktais-tu
viṣhayān-indriyaiśh-charan
ātma-vaśhyair vidheyātmā
prasādam-adhigacchati (2.64)

prasāde sarva-duḥkhānāṁ
hānir-asyopajāyate
prasanna-chetaso hy-āśhu
buddhiḥ paryavatiṣhṭathe (2.65)

nāsti buddhir-ayuktasya
na chāyuktasya bhāvanā
na chābhāvayataḥ śhāntir
aśhāntasya kutaḥ sukham (2.66)

indriyāṇāṁ hi charatāṁ
yan-mano-nuvidhīyate
tad-asya harati prajñāṁ
vāyur-nāvam-ivāmbhasi (2.67)

tasmād-yasya mahā-bāho
nigṛhītāni sarvaśhaḥ
indriyāṇīndriyārthebhyas
tasya prajñā pratiṣhṭithā (2.68)

yā niśhā sarva-bhūtānāṁ
tasyāṁ jāgarti saṁyamī
yasyāṁ jāgrati bhūtāni
sā niśhā paśhyato muneḥ (2.69)

āpūryamāṇam-achala-pratiṣhṭaṁ
samudram-āpaḥ praviśhanti yadvat
tadvat-kāmā yaṁ praviśhanti sarve
sa śhāntim-āpnoti na kāma-kāmī (2.70)

vihāya kāmān-yaḥ sarvān
pumāṁśh-charati niḥspṛhaḥ
nirmamo nirahaṅkāraḥ
sa śhāntim-adhigacchati (2.71)

eṣhā brāhmī sthitiḥ pārtha
naināṁ prāpya vimuhyati
sthitvāsyām-anta-kāle ’pi
brahma-nirvāṇam-ṛcchati (2.72)

Om Tat Sat

No comments:

Post a Comment