Chapter 4 : Jnana Karma Sanyasa yoga, The Yoga of applying Knowledge into One's actions

śrī-bhagavān-uvācha:
imaṁ vivasvate yogaṁ
proktavān-aham-avyayam
vivasvān-manave prāha
manur-ikṣhvākave-bravīt (4.1)

evaṁ paramparā-prāptam-
imaṁ rājarṣhayo viduḥ
sa kāleneha mahatā
yogo naṣhṭaḥ paran-tapa (4.2) 

sa evāyaṁ mayā te-dya
yogaḥ proktaḥ purātanaḥ
bhakto-si me sakhā cheti
rahasyaṁ hy-etad-uttamam (4.3)

arjuna-uvācha:
aparaṁ bhavato janma
paraṁ janma vivasvataḥ
katham-etad-vijānīyāṁ
tvam-ādau proktavān-iti (4.4)

śrī-bhagavān-uvācha:
bahūni me vyatītāni
janmāni tava chārjuna
tāny-ahaṁ veda sarvāṇi
na tvaṁ vettha paran-tapa (4.5)

ajo-pi sann-avyayātmā
bhūtānām-īśhvaro-pi san
prakṛtiṁ svām-adhiṣhtāya
sambhavāmy-ātma-māyayā (4.6)

yadā yadā hi dharmasya
glānir bhavati bhārata
abhyutthānam adharmasya
tadātmānaṁ sṛjāmy-aham (4.7)

paritrāṇāya sādhūnāṁ
vināśhāya chaduṣhkṛtām
dharma-saṁsthāpanārthāya
sambhavāmi yuge yuge (4.8)

janma karma cha me divyam-
evaṁ yo vetti tattvataḥ
tyaktvā dehaṁ punar-janma
naiti mām-eti so-rjuna (4.9)

vīta-rāga-bhaya-krodhā
man-mayā mām-upāśhritāḥ
bahavo jñāna-tapasā
pūtā mad-bhāvam-āgatāḥ (4.10)

ye yathā māṁ prapadyante
tāṁs-tathaiva bhajāmy-aham
mama vartmānuvartante
manuṣhyāḥ pārtha sarvaśhaḥ (4.11)

kāṅkṣhantaḥ karmaṇāṁ siddhiṁ
yajanta iha devatāḥ
kṣhipraṁ hi mānuṣhe loke
siddhir-bhavati karma-jā (4.12)

chātur-varṇyaṁ mayā shṛṣhṭaṁ
guṇa-karma-vibhāgaśhaḥ
tasya kartāram api-māṁ
viddhy-akartāram-avyayam (4.13)

na māṁ karmāṇi limpanti
na me karma-phale spṛhā
iti māṁ yo-bhijānāti
karmabhir-na sa badhyate (4.14)

evaṁ jñātvā kṛtaṁ karma
pūrvair-api mumukṣhubhiḥ
kuru karmaiva tasmāt-tvaṁ
pūrvaiḥ pūrva-taraṁ kṛtam (4.15)

kiṁ karma kim-akarmeti
kavayo-py-atra mohitāḥ
tat-te karma pravakṣhyāmi
yaj-jñātvā mokṣhyase-śhubhāt (4.16)

karmaṇo hy-api boddhavyaṁ
boddhavyaṁ cha vikarmaṇaḥ
akarmaṇaśh-cha boddhavyaṁ
gahanā karmaṇo gatiḥ (4.17)

karmaṇy-akarma yaḥ paśhyed-
akarmaṇi cha karma yaḥ
sa buddhimān-manuṣhyeṣhu
sa yuktaḥ kṛtsna-karma-kṛt (4.18)

yasya sarve samārambhāḥ
kāma-saṅkalpa-varjitāḥ
jñānāgni-dagdha-karmāṇaṁ
tam-āhuḥ paṇḍitaṁ budhāḥ (4.19)

tyaktvā karma-phalāsaṅgaṁ
nitya-tṛpto nirāśhrayaḥ
karmaṇy-abhipravṛtto-pi
naiva kiñchit-karoti saḥ (4.20)

nirāśhīr-yata-chittātmā
tyakta-sarva-parigrahaḥ
śhārīraṁ kevalaṁ karma
kurvan-nāpnoti kilbiṣham (4.21)

yadṛcchā-lābha-santuṣhṭo
dvandvātīto vimatsaraḥ
samaḥ siddhāv-asiddhau cha
kṛtvāpi na nibadhyate (4.22)

gata-saṅgasya muktasya
jñānāvasthita-chetasaḥ
yajñāyācarataḥ karma
samagraṁ pravilīyate (4.23)

brahmārpaṇaṁ brahma havir-
brahmāgnau brahmaṇā hutam
brahmaiva tena gantavyaṁ
brahma-karma-samādhinā (4.24)

daivam-evāpare yajñaṁ
yoginaḥ paryupāsate
brahmāgnāv-apare yajñaṁ
yajñenaivopajuhvati (4.25)

śhrotrādīnīndriyāṇy-anye
saṁyamāgniṣu juhvati
śhabdādīn-viṣhayān-anya
indriyāgniṣhu juhvati (4.26)

sarvāṇīndriya-karmāṇi
prāṇa-karmāṇi chāpare
ātma-saṁyama-yogāgnau
juhvati jñāna-dīpite (4.27)

dravya-yajñās-tapo-yajñā
yoga-yajñās-tathāpare
svādhyāya-jñāna-yajñāśh cha
yatayaḥ saṁśhita-vratāḥ (4.28)

apāne juhvati prāṇaṁ
prāṇe-pānaṁ tathāpare
prāṇāpāna-gatī ruddhvā
prāṇāyāma-parāyaṇāḥ (4.29)

apare niyatāhārāḥ
prāṇān-prāṇeṣhu juhvati
sarve-py-ete yajña-vido
yajña-kṣhapita-kalmaṣhāḥ (4.30)

yajña-śhiṣhṭāmṛta-bhujo
yānti brahma sanātanam
nāyaṁ loko-sty-ayajñasya
kuto-nyaḥ kuru-sattama (4.31)

evaṁ bahu-vidhā yajñā
vitatā brahmaṇo mukhe
karma-jān-viddhi tān-sarvān-
evaṁ jñātvā vimokṣhyase (4.32)

śhreyān dravya-mayād-yajñāj
jñāna-yajñaḥ paran-tapa
sarvaṁ karmākhilaṁ pārtha
jñāne parisamāpyate (4.33)

tad-viddhi praṇipātena
paripraśhnena sevayā
upadekṣhyanti te jñānaṁ
jñāninas-tattva-darśinaḥ (4.34)

yaj-jñātvā na punar-moham-
evaṁ yāsyasi pāṇḍava
yena bhūtāny-aśheṣhāṇi
drakṣhyasy-ātmany-atho mayi (4.35)

api ched-asi pāpebhyaḥ
sarvebhyaḥ pāpa-kṛt-tamaḥ
sarvaṁ jñāna-plavenaiva
vṛjinaṁ santariṣhyasi (4.36)

yathaidhāṁsi samiddho-gnir
bhasma-sāt-kurute-rjuna
jñānāgniḥ sarva-karmāṇi
bhasma-sāt-kurute tathā (4.37)

na hi jñānena sadṛśhaṁ
pavitram-iha vidyate
tat-svayaṁ yoga-saṁsiddhaḥ
kālenātmani vindati (4.38)

śhraddhāvām-labhate jñānaṁ
tat-paraḥ saṁyatendriyaḥ
jñānaṁ labdhvā parāṁ śhāntim-
achireṇādhigacchati (4.39)

ajñaśh-chāśhradda-dhānaśh-cha
saṁśhayātmā vinaśhyati
nāyaṁ loko-sti na paro
na sukhaṁ saṁśhayātmanaḥ (4.40)

yoga-sannyasta-karmāṇaṁ
jñāna-sañchinna-saṁśhayam
ātmavantaṁ na karmāṇi
nibadhnanti dhanañ-jaya (4.41)

tasmād-ajñāna-sambhūtaṁ
hṛt-sthaṁ jñānāsinātmanaḥ
chittvainaṁ saṁśhayaṁ yogam-
ātiṣhṭottiṣhṭa bhārata (4.42)


Om Tat Sat

No comments:

Post a Comment