arjuna-uvācha:
jyāyasī chet-karmaṇas-te
mathā buddhir-janārdana
tat-kiṁ karmaṇi ghore māṁ
niyojayasi keśhava (3.1)
vyāmiśhreṇeva vākyena
buddhiṁ mohayasīva me
tad-ekaṁ vada niśhchitya
yena śreyo-hamāpnuyām (3.2)
śrī-bhagavān-uvācha:
loke-smin dvi-vidhā niṣhṭā
purā proktā mayānagha
jñāna-yogena sāṅkhyānāṁ
karma-yogena yoginām (3.3)
na karmaṇām-anārambhān
naiṣhkarmyaṁ puruṣho-śhnute
na cha sannyasanād-eva
siddhiṁ samadhigacchati (3.4)
na hi kaśhchit-kṣhaṇam-api
jātu tiṣhṭhaty-akarma-kṛt
kāryate hy-avaśhaḥ karma
sarvaḥ prakṛti-jair-guṇaiḥ (3.5)
karmendriyāṇi saṁyamya
ya āste manasā smaran
indriyārthān vimūḍāthmā
mithyāchāraḥ sa uchyate (3.6)
yastv-indriyāṇi manasā
niyamyārabhate-rjuna
karmendriyaiḥ karma-yogam
asaktaḥ sa viśhiṣhyate (3.7)
niyataṁ kuru karma tvaṁ
karma jyāyo hy-akarmaṇaḥ
śharīra-yātrāpi cha te
na prasidhyed-akarmaṇaḥ (3.8)
yajñārthāt-karmaṇo-nyatra
loko-yaṁ karma-bandhanaḥ
tad-arthaṁ karma kaunteya
mukta-saṅgaḥ samāchara (3.9)
saha-yajñāḥ prajāḥ sṛṣhṭvā
purovācha prajāpatiḥ
anena prasaviṣhyadhvam-
eṣha vo-stv-iṣhṭa-kāma-dhuk (3.10)
devān bhāvayatānena
te devā bhāvayantu vaḥ
parasparaṁ bhāvayantaḥ
śhreyaḥ param-avāpsyatha (3.11)
iṣṭhān-bhogān-ih vo devā
dāsyante yajña-bhāvitāḥ
tair-dattān-apradāyaibhyo
yo bhuṅkte stena eva saḥ (3.12)
yajña-śhiṣhṭāśhinaḥ santo
muchyante sarva-kilbiṣhaiḥ
bhuñjate te tv-aghaṁ pāpā
ye pachanty-ātma-kāraṇāt (3.13)
annād-bhavanti bhūtāni
parjanyād-anna-sambhavaḥ
yajñād-bhavati parjanyo
yajñaḥ karma-samudbhavaḥ (3.14)
karma brahmodbhavaṁ viddhi
brahmākṣhara-samudbhavam
tasmāt sarva-gataṁ brahma
nityaṁ yajñe prathiṣhṭitham (3.15)
evaṁ pravartitaṁ chakraṁ
nānuvartayatīha yaḥ
aghāyu-indriyārāmo
moghaṁ pārtha sa jīvati (3.16)
yas-tvātma-ratir-eva syād
ātma-tṛptaśh cha mānavaḥ
ātmany-eva cha santuṣhṭas
tasya kāryaṁ na vidyate (3.17)
naiva tasya kṛtenārtho
nākṛteneha kaśhchana
na chāsya sarva-bhūteṣhu
kaśhchid-artha-vyapāśhrayaḥ (3.18)
tasmād-asaktaḥ satataṁ
kāryaṁ karma samāchara
asakto hy-ācharan karma
param-āpnoti pūruṣhaḥ (3.19)
karmaṇaiva hi saṁsiddhim
āsthithā janakādayaḥ
loka-saṅgraham-evāpi
sampaśhyan-kartum-arhasi (3.20)
yad-yad-ācharati śhreṣhṭas
tat tad-evetaro janaḥ
sa yat-pramāṇaṁ kurute
lokas-tad-anuvartate (3.21)
na me pārthāsti kartavyaṁ
triṣhu lokeṣhu kiñchana
nānavāptam-avāptavyaṁ
varta eva cha karmaṇi (3.22)
yadi hy-ahaṁ na varteyaṁ
jātu karmaṇy-atandritaḥ
mama vartmānuvartante
manuṣhyāḥ pārtha sarvaśhaḥ (3.23)
utsīdeyur-ime lokā
na kuryāṁ karma ched-aham
samkarasya cha kartā syām
upahanyām-imāḥ prajāḥ (3.24)
saktāḥ karmaṇy-avidvāṁso
yathā kurvanti bhārata
kuryād-vidvāṁs-tathāsaktaśh
chikīrṣhur loka-saṅgraham (3.25)
na buddhi-bhedaṁ janayed
ajñānāṁ karma-saṅginām
joṣhayet-sarva-karmāṇi
vidvān-yuktaḥ samācharan (3.26)
prakṛteḥ kriyamāṇāni
guṇaiḥ karmāṇi sarvaśhaḥ
ahaṅkāra-vimūḍāthmā
kartāham-iti manyate (3.27)
tattva-vit-tu mahā-bāho
guṇa-karma-vibhāgayoḥ
guṇā guṇeṣhu vartanta
iti matvā na sajjate (3.28)
prakṛter guṇa-sammūḍāḥ
sajjante guṇa-karmasu
tān-akṛtsna-vido mandān
kṛtsna-vin-na vichālayet (3.29)
mayi sarvāṇi karmāṇi
sannyasyādhyātma-chetasā
nirāśhīr nirmamo bhūtvā
yudhyasva vigata-jvaraḥ (3.30)
ye me matam-idaṁ nityam-
anutiṣhṭanti mānavāḥ
śhraddhāvanto-nasūyanto
muchyante te-pi karmabhiḥ (3.31)
ye tv-etad-abhyasūyanto
nānutiṣhṭanti me matam
sarva-jñāna-vimūḍāṁs-thān
viddhi naṣhṭān-achetasaḥ (3.32)
sadṛśhaṁ cheṣhṭate svasyāḥ
prakṛter-jñānavān-api
prakṛtiṁ yānti bhūtāni
nigrahaḥ kiṁ kariṣhyati (3.33)
indriyasyendriyasyārthe
rāga-dveṣhau vyavasthitau
tayor-na vaśham-āgacchet
tau hy-asya paripanthinau (3.34)
śhreyān-sva-dharmo viguṇaḥ
para-dharmāt sv-anuṣhṭitāt
sva-dharme nidhanaṁ śhreyaḥ
para-dharmo bhayāvahaḥ (3.35)
arjuna-uvācha:
atha kena prayukto-yaṁ
pāpaṁ charati pūruṣhaḥ
anicchann-api vārṣhṇeya
balād-iva niyojitaḥ (3.36)
śrī-bhagavān-uvācha:
kāma eṣha krodha eṣha
rajo-guṇa-samudbhavaḥ
mahāśhano mahā-pāpmā
viddhy-enam-iha vairiṇam (3.37)
dhūmenāvriyate vahnir
yathādarśho malena cha
yatholbenāvṛto garbhas
tathā tenedam-āvṛtam (3.38)
āvṛtaṁ jñānam-etena
jñānino nitya-vairiṇā
kāma-rūpeṇa kaunteya
duṣhpūreṇānalena cha (3.39)
indriyāṇi mano buddhir
asyādhiṣhṭānam-uchyate
etair-vimohayaty-eṣha
jñānam-āvṛtya dehinam (3.40)
tasmāt-tvam-indriyāṇy-ādau
niyamya bharatarṣhabha
pāpmānaṁ prajahi hy-enaṁ
jñāna-vijñāna-nāśhanam (3.41)
indriyāṇi parāṇy-āhur
indriyebhyaḥ paraṁ manaḥ
manasas-tu parā buddhir-
yo buddheḥ paratastu saḥ (3.42)
evaṁ buddheḥ paraṁ buddhvā
saṁstabhyātmānam-ātmanā
jahi śhatruṁ mahā-bāho
kāma-rūpaṁ durāsadam (3.43)
No comments:
Post a Comment