arjuna uvācha
sannyāsasya mahābāhō
tattvamichchāmi vēditum
tyāgasya cha hṛṣīkēśa
pṛthakkēśiniṣūdana
śrībhagavānuvācha
kāmyānāṃ karmaṇāṃ nyāsaṃ
sannyāsaṃ kavayō viduḥ
sarvakarmaphalatyāgaṃ
prāhustyāgaṃ vichakṣaṇāḥ
tyājyaṃ dōṣavadityēkē
karma prāhurmanīṣiṇaḥ
yajñadānatapaḥkarma na
tyājyamiti chāparē
niśchayaṃ śṛṇu mē tatra
tyāgē bharatasattama
tyāgō hi puruṣavyāghra
trividhaḥ samprakīrtitaḥ
yajñadānatapaḥkarma na
tyājyaṃ kāryamēva tat
yajñō dānaṃ tapaśchaiva
pāvanāni manīṣiṇām
ētānyapi tu karmāṇi
saṅgaṃ tyaktvā phalāni cha
kartavyānīti mē pārtha
niśchitaṃ matamuttamam
niyatasya tu sannyāsaḥ
karmaṇō nōpapadyatē
mōhāttasya parityāgas
tāmasaḥ parikīrtitaḥ
duḥkhamityēva yatkarma
kāyaklēśabhayāttyajēt
sa kṛtvā rājasaṃ tyāgaṃ
naiva tyāgaphalaṃ labhēt
kāryamityēva yatkarma
niyataṃ kriyatē'rjuna
saṅgaṃ tyaktvā phalaṃ chaiva
sa tyāgaḥ sāttvikō mataḥ
na dvēṣṭyakuśalaṃ karma
kuśalē nānuṣajjatē
tyāgī sattvasamāviṣṭō
mēdhāvī chinnasaṃśayaḥ
na hi dēhabhṛtā śakyaṃ
tyaktuṃ karmāṇyaśēṣataḥ
yastu karmaphalatyāgī
sa tyāgītyabhidhīyatē
aniṣṭamiṣṭaṃ miśraṃ cha
trividhaṃ karmaṇaḥ phalam
bhavatyatyāgināṃ prētya
na tu sannyāsināṃ kvachit
pañchaitāni mahābāhō
kāraṇāni nibōdha mē
sāṅkhyē kṛtāntē prōktāni
siddhayē sarvakarmaṇām
adhiṣṭhānaṃ tathā kartā
karaṇaṃ cha pṛthagvidham
vividhāścha pṛthakchēṣṭā
daivaṃ chaivātra pañchamam
śarīravāṅmanōbhiryat
karma prārabhatē naraḥ
nyāyyaṃ vā viparītaṃ vā
pañchaitē tasya hētavaḥ
tatraivaṃ sati kartāram
ātmānaṃ kēvalaṃ tu yaḥ
paśyatyakṛtabuddhitvānna
sa paśyati durmatiḥ
yasya nāhaṅkṛtō bhāvō
buddhiryasya na lipyatē
hatvā'pi sa imāmllōkānna
hanti na nibadhyatē
jñānaṃ jñēyaṃ parijñātā
trividhā karmachōdanā
karaṇaṃ karma kartēti
trividhaḥ karmasaṅgrahaḥ
jñānaṃ karma cha kartā cha
tridhaiva guṇabhēdataḥ
prōchyatē guṇasaṅkhyānē
yathāvachchṛṇu tānyapi
sarvabhūtēṣu yēnaikaṃ
bhāvamavyayamīkṣatē
avibhaktaṃ vibhaktēṣu
tajjñānaṃ viddhi sāttvikam
pṛthaktvēna tu yajjñānaṃ
nānābhāvānpṛthagvidhān
vētti sarvēṣu bhūtēṣu
tajjñānaṃ viddhi rājasam
yattu kṛtsnavadēkasminkāryē
saktamahaitukam
atattvārthavadalpaṃ cha
tattāmasamudāhṛtam
niyataṃ saṅgarahitam
arāgadvēṣataḥ kṛtam
aphalaprēpsunā karma
yattatsāttvikamuchyatē
yattu kāmēpsunā karma
sāhaṅkārēṇa vā punaḥ
kriyatē bahulāyāsaṃ
tadrājasamudāhṛtam
anubandhaṃ kṣayaṃ hiṃsām
anapēkṣya cha pauruṣam
mōhādārabhyatē karma
yattattāmasamuchyatē
muktasaṅgō'nahaṃvādī
dhṛtyutsāhasamanvitaḥ
siddhyasiddhyōrnirvikāraḥ
kartā sāttvika uchyatē
rāgī karmaphalaprēpsur
lubdhō hiṃsātmakō'śuchiḥ
harṣaśōkānvitaḥ kartā
rājasaḥ parikīrtitaḥ
ayuktaḥ prākṛtaḥ stabdhaḥ
śaṭhō naiṣkṛtikō'lasaḥ
viṣādī dīrghasūtrī cha
kartā tāmasa uchyatē
buddhērbhēdaṃ dhṛtēśchaiva
guṇatastrividhaṃ śṛṇu
prōchyamānamaśēṣēṇa
pṛthaktvēna dhanañjaya
pravṛttiṃ cha nivṛttiṃ cha
kāryākāryē bhayābhayē
bandhaṃ mōkṣaṃ cha
yā vētti buddhiḥ sā pārtha sāttvikī
yayā dharmamadharmaṃ cha
kāryaṃ chākāryamēva cha
ayathāvatprajānāti
buddhiḥ sā pārtha rājasī
adharmaṃ dharmamiti yā
manyatē tamasāvṛtā
sarvārthānviparītāṃścha
buddhiḥ sā pārtha tāmasī
dhṛtyā yayā dhārayatē
manaḥprāṇēndriyakriyāḥ
yōgēnāvyabhichāriṇyā
dhṛtiḥ sā pārtha sāttvikī
yayā tu dharmakāmārthān
dhṛtyā dhārayatē'rjuna
prasaṅgēna phalākāṅkṣī
dhṛtiḥ sā pārtha rājasī
yayā svapnaṃ bhayaṃ śōkaṃ
viṣādaṃ madamēva cha
na vimuñchati durmēdhā
dhṛtiḥ sā pārtha tāmasī
sukhaṃ tvidānīṃ trividhaṃ
śṛṇu mē bharatarṣabha
abhyāsādramatē yatra
duḥkhāntaṃ cha nigachchati
yattadagrē viṣamiva
pariṇāmē'mṛtōpamam
tatsukhaṃ sāttvikaṃ
prōktamātmabuddhiprasādajam
viṣayēndriyasaṃyōgād
yattadagrē'mṛtōpamam
pariṇāmē viṣamiva
tatsukhaṃ rājasaṃ smṛtam
yadagrē chānubandhē cha
sukhaṃ mōhanamātmanaḥ
nidrālasyapramādōtthaṃ
tattāmasamudāhṛtam
na tadasti pṛthivyāṃ vā
divi dēvēṣu vā punaḥ
sattvaṃ prakṛtijairmuktaṃ
yadēbhiḥ syāttribhirguṇaiḥ
brāhmaṇakṣatriyaviśāṃ
śūdrāṇāṃ cha parantapa
karmāṇi pravibhaktāni
svabhāvaprabhavairguṇaiḥ
śamō damastapaḥ śauchaṃ
kṣāntirārjavamēva cha
jñānaṃ vijñānamāstikyaṃ
brahmakarma svabhāvajam
śauryaṃ tējō dhṛtirdākṣyaṃ
yuddhē chāpyapalāyanam
dānamīśvarabhāvaścha
kṣātraṃ karma svabhāvajam
kṛṣigaurakṣyavāṇijyaṃ
vaiśyakarma svabhāvajam
paricharyātmakaṃ karma
śūdrasyāpi svabhāvajam
svē svē karmaṇyabhirataḥ
saṃsiddhiṃ labhatē naraḥ
svakarmanirataḥ siddhiṃ
yathā vindati tachchṛṇu
yataḥ pravṛttirbhūtānāṃ
yēna sarvamidaṃ tatam
svakarmaṇā tamabhyarchya
siddhiṃ vindati mānavaḥ
śrēyānsvadharmō viguṇaḥ
paradharmōtsvanuṣṭhitāt
svabhāvaniyataṃ karma
kurvannāpnōti kilbiṣam
sahajaṃ karma kauntēya
sadōṣamapi na tyajēt
sarvārambhā hi dōṣēṇa
dhūmēnāgnirivāvṛtāḥ
asaktabuddhiḥ sarvatra
jitātmā vigataspṛhaḥ
naiṣkarmyasiddhiṃ paramāṃ
sannyāsēnādhigachchati
siddhiṃ prāptō yathā
brahma tathāpnōti nibōdha mē
samāsēnaiva kauntēya
niṣṭhā jñānasya yā parā
buddhyā viśuddhayā yuktō
dhṛtyātmānaṃ niyamya cha
śabdādīnviṣayāṃstyaktvā
rāgadvēṣau vyudasya cha
viviktasēvī laghvāśī
yatavākkāyamānasaḥ
dhyānayōgaparō nityaṃ
vairāgyaṃ samupāśritaḥ
ahaṅkāraṃ balaṃ darpaṃ
kāmaṃ krōdhaṃ parigraham
vimuchya nirmamaḥ śāntō
brahmabhūyāya kalpatē
brahmabhūtaḥ prasannātmā
na śōchati na kāṅkṣati
samaḥ sarvēṣu bhūtēṣu
madbhaktiṃ labhatē parām
bhaktyā māmabhijānāti
yāvānyaśchāsmi tattvataḥ
tatō māṃ tattvatō
jñātvā viśatē tadanantaram
sarvakarmāṇyapi sadā
kurvāṇō madvyapāśrayaḥ
matprasādādavāpnōti
śāśvataṃ padamavyayam
chētasā sarvakarmāṇi
mayi sannyasya matparaḥ
buddhiyōgamupāśritya
machchittaḥ satataṃ bhava
machchittaḥ sarvadurgāṇi
matprasādāttariṣyasi
atha chēttvamahaṅkārān
na śrōṣyasi vinaṅkṣyasi
yadahaṅkāramāśritya
na yōtsya iti manyasē
mithyaiṣa vyavasāyastē
prakṛtistvāṃ niyōkṣyati
svabhāvajēna kauntēya
nibaddhaḥ svēna karmaṇā
kartuṃ nēchchasi yanmōhāt
kariṣyasyavaśō'pi tat
īśvaraḥ sarvabhūtānāṃ
hṛddēśē'rjuna tiṣṭhati
bhrāmayansarvabhūtāni
yantrārūḍhāni māyayā
tamēva śaraṇaṃ gachcha
sarvabhāvēna bhārata
tatprasādātparāṃ śāntiṃ
sthānaṃ prāpsyasi śāśvatam
iti tē jñānamākhyātaṃ
guhyādguhyataraṃ mayā
vimṛśyaitadaśēṣēṇa
yathēchchasi tathā kuru
sarvaguhyatamaṃ bhūyaḥ
śṛṇu mē paramaṃ vachaḥ
iṣṭō'si mē dṛḍhamiti
tatō vakṣyāmi tē hitam
manmanā bhava madbhaktō
madyājī māṃ namaskuru
māmēvaiṣyasi satyaṃ tē
pratijānē priyō'si mē
sarvadharmānparityajya
māmēkaṃ śaraṇaṃ vraja
ahaṃ tvā sarvapāpēbhyō
mōkṣayiṣyāmi mā śuchaḥ
idaṃ tē nātapaskāya
nābhaktāya kadāchana
na chāśuśrūṣavē vāchyaṃ
na cha māṃ yō'bhyasūyati
ya imaṃ paramaṃ guhyaṃ
madbhaktēṣvabhidhāsyati
bhaktiṃ mayi parāṃ kṛtvā
māmēvaiṣyatyasaṃśayaḥ
na cha tasmānmanuṣyēṣu
kaśchinmē priyakṛttamaḥ
bhavitā na cha mē tasmād
anyaḥ priyatarō bhuvi
adhyēṣyatē cha ya imaṃ
dharmyaṃ saṃvādamāvayōḥ
jñānayajñēna tēnāhamiṣṭaḥ
syāmiti mē matiḥ
śraddhāvānanasūyaścha
śṛṇuyādapi yō naraḥ
sō'pi muktaḥ śubhamlōkān
prāpnuyātpuṇyakarmaṇām
kachchidētachchrutaṃ pārtha
tvayaikāgrēṇa chētasā
kachchidajñānasammōhaḥ
pranaṣṭastē dhanañjaya
arjuna uvācha
naṣṭō mōhaḥ smṛtirlabdhā
tvatprasādānmayāchyuta
sthitō'smi gatasandēhaḥ
kariṣyē vachanaṃ tava
sañjaya uvācha
ityahaṃ vāsudēvasya
pārthasya cha mahātmanaḥ
saṃvādamimamaśrauṣam
adbhutaṃ rōmaharṣaṇam
vyāsaprasādāchchrutavānētad
guhyamahaṃ param
yōgaṃ yōgēśvarātkṛṣṇāt
sākṣātkathayataḥ svayam
rājansaṃsmṛtya saṃsmṛtya
saṃvādamimamadbhutam
kēśavārjunayōḥ puṇyaṃ
hṛṣyāmi cha muhurmuhuḥ
tachcha saṃsmṛtya saṃsmṛtya
rūpamatyadbhutaṃ harēḥ
vismayō mē mahānrājan
hṛṣyāmi cha punaḥ punaḥ
yatra yōgēśvaraḥ kṛṣṇō
yatra pārthō dhanurdharaḥ
tatra śrīrvijayō bhūtir
dhruvā nītirmatirmama
Om Tat Sat
No comments:
Post a Comment