arjuna uvācha
yē śāstravidhimutsṛjya
yajantē śraddhayānvitāḥ
tēṣāṃ niṣṭhā tu kā kṛṣṇa
sattvamāhō rajastamaḥ
śrībhagavānuvācha
trividhā bhavati śraddhā
dēhināṃ sā svabhāvajā
sāttvikī rājasī chaiva
tāmasī chēti tāṃ śṛṇu
sattvānurūpā sarvasya
śraddhā bhavati bhārata
śraddhāmayō'yaṃ puruṣō yō
yachchraddhaḥ sa ēva saḥ
yajantē sāttvikā dēvān
yakṣarakṣāṃsi rājasāḥ
prētānbhūtagaṇāṃśchānyē
yajantē tāmasā janāḥ
aśāstravihitaṃ ghōraṃ
tapyantē yē tapō janāḥ
dambhāhaṅkārasaṃyuktāḥ
kāmarāgabalānvitāḥ
karṣayantaḥ śarīrasthaṃ
bhūtagrāmamachētasaḥ
māṃ chaivāntaḥśarīrasthaṃ
tānviddhyāsuraniśchayān
āhārastvapi sarvasya
trividhō bhavati priyaḥ
yajñastapastathā dānaṃ
tēṣāṃ bhēdamimaṃ śṛṇu
āyuḥsattvabalārōgya
sukhaprītivivardhanāḥ
rasyāḥ snigdhāḥ sthirā hṛdyā
āhārāḥ sāttvikapriyāḥ
kaṭvamlalavaṇātyuṣṇa
tīkṣṇarūkṣavidāhinaḥ
āhārā rājasasyēṣṭā
duḥkhaśōkāmayapradāḥ
yātayāmaṃ gatarasaṃ pūti
paryuṣitaṃ cha yat
uchchiṣṭamapi chāmēdhyaṃ
bhōjanaṃ tāmasapriyam
aphalākāṅkṣibhiryajñō
vidhidṛṣṭō ya ijyatē
yaṣṭavyamēvēti manaḥ
samādhāya sa sāttvikaḥ
abhisandhāya tu phalaṃ
dambhārthamapi chaiva yat
ijyatē bharataśrēṣṭha
taṃ yajñaṃ viddhi rājasam
vidhihīnamasṛṣṭānnaṃ
mantrahīnamadakṣiṇam
śraddhāvirahitaṃ yajñaṃ
tāmasaṃ parichakṣatē
dēvadvijaguruprājña
pūjanaṃ śauchamārjavam
brahmacharyamahiṃsā cha
śārīraṃ tapa uchyatē
anudvēgakaraṃ vākyaṃ
satyaṃ priyahitaṃ cha yat
svādhyāyābhyasanaṃ chaiva
vāṅmayaṃ tapa uchyatē
manaḥ prasādaḥ saumyatvaṃ
maunamātmavinigrahaḥ
bhāvasaṃśuddhirityētat
tapō mānasamuchyatē
śraddhayā parayā taptaṃ
tapastattrividhaṃ naraiḥ
aphalākāṅkṣibhiryuktaiḥ
sāttvikaṃ parichakṣatē
satkāramānapūjārthaṃ
tapō dambhēna chaiva yat
kriyatē tadiha prōktaṃ
rājasaṃ chalamadhruvam
mūḍhagrāhēṇātmanō yat
pīḍayā kriyatē tapaḥ
parasyōtsādanārthaṃ vā
tattāmasamudāhṛtam
dātavyamiti yaddānaṃ
dīyatē'nupakāriṇē
dēśē kālē cha pātrē cha
taddānaṃ sāttvikaṃ smṛtam
yattu prattyupakārārthaṃ
phalamuddiśya vā punaḥ
dīyatē cha parikliṣṭaṃ
taddānaṃ rājasaṃ smṛtam
adēśakālē yaddānam
apātrēbhyaścha dīyatē
asatkṛtamavajñātaṃ
tattāmasamudāhṛtam
ōṃ tatsaditi nirdēśō
brahmaṇastrividhaḥ smṛtaḥ
brāhmaṇāstēna vēdāścha
yajñāścha vihitāḥ purā
tasmādōmityudāhṛtya
yajñadānatapaḥkriyāḥ
pravartantē vidhānōktāḥ
satataṃ brahmavādinām
tadityanabhisandhāya
phalaṃ yajñatapaḥkriyāḥ
dānakriyāścha vividhāḥ
kriyantē mōkṣakāṅkṣibhiḥ
sadbhāvē sādhubhāvē cha
sadityētatprayujyatē
praśastē karmaṇi tathā
sachchabdaḥ pārtha yujyatē
yajñē tapasi dānē cha
sthitiḥ saditi chōchyatē
karma chaiva tadarthīyaṃ
sadityēvābhidhīyatē
aśraddhayā hutaṃ dattaṃ
tapastaptaṃ kṛtaṃ cha yat
asadityuchyatē pārtha
na cha tatprēpya nō iha
Om Tat Sat
No comments:
Post a Comment