Chapter 17 : Shradhatraya Vibhaga yoga, The Yoga of Threefold faith

arjuna uvācha
yē śāstravidhimutsṛjya
yajantē śraddhayānvitāḥ
tēṣāṃ niṣṭhā tu kā kṛṣṇa
sattvamāhō rajastamaḥ


śrībhagavānuvācha
trividhā bhavati śraddhā
dēhināṃ sā svabhāvajā
sāttvikī rājasī chaiva
tāmasī chēti tāṃ śṛṇu

sattvānurūpā sarvasya
śraddhā bhavati bhārata
śraddhāmayō'yaṃ puruṣō yō
yachchraddhaḥ sa ēva saḥ

yajantē sāttvikā dēvān
yakṣarakṣāṃsi rājasāḥ
prētānbhūtagaṇāṃśchānyē
yajantē tāmasā janāḥ

aśāstravihitaṃ ghōraṃ
tapyantē yē tapō janāḥ
dambhāhaṅkārasaṃyuktāḥ
kāmarāgabalānvitāḥ

karṣayantaḥ śarīrasthaṃ
bhūtagrāmamachētasaḥ
māṃ chaivāntaḥśarīrasthaṃ
tānviddhyāsuraniśchayān

āhārastvapi sarvasya
trividhō bhavati priyaḥ
yajñastapastathā dānaṃ
tēṣāṃ bhēdamimaṃ śṛṇu

āyuḥsattvabalārōgya
sukhaprītivivardhanāḥ
rasyāḥ snigdhāḥ sthirā hṛdyā
āhārāḥ sāttvikapriyāḥ

kaṭvamlalavaṇātyuṣṇa
tīkṣṇarūkṣavidāhinaḥ
āhārā rājasasyēṣṭā
duḥkhaśōkāmayapradāḥ

yātayāmaṃ gatarasaṃ pūti
paryuṣitaṃ cha yat
uchchiṣṭamapi chāmēdhyaṃ
bhōjanaṃ tāmasapriyam

aphalākāṅkṣibhiryajñō
vidhidṛṣṭō ya ijyatē
yaṣṭavyamēvēti manaḥ
samādhāya sa sāttvikaḥ

abhisandhāya tu phalaṃ
dambhārthamapi chaiva yat
ijyatē bharataśrēṣṭha
taṃ yajñaṃ viddhi rājasam

vidhihīnamasṛṣṭānnaṃ
mantrahīnamadakṣiṇam
śraddhāvirahitaṃ yajñaṃ
tāmasaṃ parichakṣatē

dēvadvijaguruprājña
pūjanaṃ śauchamārjavam
brahmacharyamahiṃsā cha
śārīraṃ tapa uchyatē

anudvēgakaraṃ vākyaṃ
satyaṃ priyahitaṃ cha yat
svādhyāyābhyasanaṃ chaiva
vāṅmayaṃ tapa uchyatē

manaḥ prasādaḥ saumyatvaṃ
maunamātmavinigrahaḥ
bhāvasaṃśuddhirityētat
tapō mānasamuchyatē

śraddhayā parayā taptaṃ
tapastattrividhaṃ naraiḥ
aphalākāṅkṣibhiryuktaiḥ
sāttvikaṃ parichakṣatē

satkāramānapūjārthaṃ
tapō dambhēna chaiva yat
kriyatē tadiha prōktaṃ
rājasaṃ chalamadhruvam

mūḍhagrāhēṇātmanō yat
pīḍayā kriyatē tapaḥ
parasyōtsādanārthaṃ vā
tattāmasamudāhṛtam

dātavyamiti yaddānaṃ
dīyatē'nupakāriṇē
dēśē kālē cha pātrē cha
taddānaṃ sāttvikaṃ smṛtam

yattu prattyupakārārthaṃ
phalamuddiśya vā punaḥ
dīyatē cha parikliṣṭaṃ
taddānaṃ rājasaṃ smṛtam

adēśakālē yaddānam
apātrēbhyaścha dīyatē
asatkṛtamavajñātaṃ
tattāmasamudāhṛtam

ōṃ tatsaditi nirdēśō
brahmaṇastrividhaḥ smṛtaḥ
brāhmaṇāstēna vēdāścha
yajñāścha vihitāḥ purā

tasmādōmityudāhṛtya
yajñadānatapaḥkriyāḥ
pravartantē vidhānōktāḥ
satataṃ brahmavādinām

tadityanabhisandhāya
phalaṃ yajñatapaḥkriyāḥ
dānakriyāścha vividhāḥ
kriyantē mōkṣakāṅkṣibhiḥ

sadbhāvē sādhubhāvē cha
sadityētatprayujyatē
praśastē karmaṇi tathā
sachchabdaḥ pārtha yujyatē

yajñē tapasi dānē cha
sthitiḥ saditi chōchyatē
karma chaiva tadarthīyaṃ
sadityēvābhidhīyatē

aśraddhayā hutaṃ dattaṃ
tapastaptaṃ kṛtaṃ cha yat
asadityuchyatē pārtha
na cha tatprēpya nō iha

Om Tat Sat

No comments:

Post a Comment