Chapter 6 : Aathma Samyama yoga, The Yoga of Self-control

śrībhagavānuvācha

anāśritaḥ karmaphalaṃ
kāryaṃ karma karōti yaḥ
sa sannyāsī cha yōgī cha
na niragnirna chākriyaḥ ॥ 1 ॥

yaṃ sannyāsamiti prāhuryōgaṃ
taṃ viddhi pāṇḍava
na hyasannyastasaṅkalpō
yōgī bhavati kaśchana ॥ 2 ॥

ārurukṣōrmunēryōgaṃ
karma kāraṇamuchyatē
yōgārūḍhasya tasyaiva
śamaḥ kāraṇamuchyatē ॥ 3 ॥

yadā hi nēndriyārthēṣu
na karmasvanuṣajjatē
sarvasaṅkalpasannyāsī
yōgārūḍhastadōchyatē ॥ 4 ॥

uddharēdātmanātmānaṃ
nātmānamavasādayēt
ātmaiva hyātmanō bandhur-
ātmaiva ripurātmanaḥ ॥ 5 ॥

bandhurātmātmanastasya
yēnātmaivātmanā jitaḥ
anātmanastu śatrutvē
vartētātmaiva śatruvat ॥ 6 ॥

jitātmanaḥ praśāntasya
paramātmā samāhitaḥ
śītōṣṇasukhaduḥkhēṣu
tathā mānāpamānayōḥ ॥ 7 ॥

jñānavijñānatṛptātmā
kūṭasthō vijitēndriyaḥ
yukta ityuchyatē yōgī
samalōṣṭāśmakāñchanaḥ ॥ 8 ॥

suhṛnmitrāryudāsīna
madhyasthadvēṣya-bandhuṣu
sādhuṣvapi cha pāpēṣu
samabuddhirviśiṣyatē ॥ 9 ॥

yōgī yuñjīta satatam
-ātmānaṃ rahasi sthitaḥ
ēkākī yatachittātmā
nirāśīraparigrahaḥ ॥ 10 ॥

śuchau dēśē pratiṣṭhāpya
sthiramāsanamātmanaḥ
nātyuchChritaṃ nātinīchaṃ
chailājinakuśōttaram ॥ 11 ॥

tatraikāgraṃ manaḥ kṛtvā
yatachittēndriyakriyaḥ
upaviśyāsanē yuñjyād-
yōgamātmaviśuddhayē ॥ 12 ॥

samaṃ kāyaśirōgrīvaṃ
dhārayannachalaṃ sthiraḥ
samprēkṣya nāsikāgraṃ
svaṃ diśaśchānavalōkayan ॥ 13 ॥

praśāntātmā vigatabhīr
brahmachārivratē sthitaḥ
manaḥ saṃyamya machchittō
yukta āsīta matparaḥ ॥ 14 ॥

yuñjannēvaṃ sadātmānaṃ
yōgī niyatamānasaḥ
śāntiṃ nirvāṇaparamāṃ
matsaṃsthāmadhigachchati ॥ 15 ॥

nātyaśnatastu yōgō'sti
na chaikāntamanaśnataḥ
na chātisvapnaśīlasya
jāgratō naiva chārjuna ॥ 16 ॥

yuktāhāravihārasya
yuktachēṣṭasya karmasu
yuktasvapnāvabōdhasya
yōgō bhavati duḥkhahā ॥ 17 ॥

yadā viniyataṃ chittam-
ātmanyēvāvatiṣṭhatē
niḥspṛhaḥ sarvakāmēbhyō
yukta ityuchyatē tadā ॥ 18 ॥

yathā dīpō nivātasthō
nēṅgatē sōpamā smṛtā
yōginō yatachittasya
yuñjatō yōgamātmanaḥ ॥ 19 ॥

yatrōparamatē chittaṃ
niruddhaṃ yōgasēvayā
yatra chaivātmanātmānaṃ
paśyannātmani tuṣyati ॥ 20 ॥

sukhamātyantikaṃ
yattadbuddhigrāhyamatīndriyam
vētti yatra na chaivāyaṃ
sthitaśchalati tattvataḥ ॥ 21 ॥

yaṃ labdhvā chāparaṃ lābhaṃ
manyatē nādhikaṃ tataḥ
yasminsthitō na duḥkhēna
guruṇāpi vichālyatē ॥ 22 ॥

taṃ vidyādduḥkhasaṃyōga
viyōgaṃ yōgasañjñitam
sa niśchayēna yōktavyō
yōgō'nirviṇṇachētasā ॥ 23 ॥

saṅkalpaprabhavān kāmāṃ-
styaktvā sarvānaśēṣataḥ
manasaivēndriyagrāmaṃ
viniyamya samantataḥ ॥ 24 ॥

śanaiḥ śanairuparamēd-
buddhyā dhṛtigṛhītayā
ātmasaṃsthaṃ manaḥ kṛtvā
na kiñchidapi chintayēt ॥ 25 ॥

yatō yatō niścharati
manaśchañchalamasthiram
tatastatō niyamyaitad-
ātmanyēva vaśaṃ nayēt ॥ 26 ॥

praśāntamanasaṃ hyēnaṃ
yōginaṃ sukhamuttamam
upaiti śāntarajasaṃ
brahmabhūtamakalmaṣam ॥ 27 ॥

yuñjannēvaṃ sadātmānaṃ
yōgī vigatakalmaṣaḥ
sukhēna brahmasaṃsparśam-
atyantaṃ sukhamaśnutē ॥ 28 ॥

sarvabhūtasthamātmānaṃ
sarvabhūtāni chātmani
īkṣatē yōgayuktātmā
sarvatra samadarśanaḥ ॥ 29 ॥

yō māṃ paśyati sarvatra
sarvaṃ cha mayi paśyati
tasyāhaṃ na praṇaśyāmi
sa cha mē na praṇaśyati ॥ 30 ॥

sarvabhūtasthitaṃ yō māṃ
bhajatyēkatvamāsthitaḥ
sarvathā vartamānō'pi
sa yōgī mayi vartatē ॥ 31 ॥

ātmaupamyēna sarvatra
samaṃ paśyati yō'rjuna
sukhaṃ vā yadi vā duḥkhaṃ
sa yōgī paramō mataḥ ॥ 32 ॥


arjuna uvācha

yō'yaṃ yōgastvayā prōktaḥ
sāmyēna madhusūdana
ētasyāhaṃ na paśyāmi
chañchalatvātsthitiṃ sthirām ॥ 33 ॥

chañchalaṃ hi manaḥ kṛṣṇa
pramāthi balavaddṛḍham
tasyāhaṃ nigrahaṃ manyē
vāyōriva suduṣkaram ॥ 34 ॥


śrībhagavānuvācha

asaṃśayaṃ mahābāhō
manō durnigrahaṃ chalam
abhyāsēna tu kauntēya
vairāgyēṇa cha gṛhyatē ॥ 35 ॥

asaṃyatātmanā yōgō
duṣprāpa iti mē matiḥ
vaśyātmanā tu yatatā
śakyō'vāptumupāyataḥ ॥ 36 ॥


arjuna uvācha

ayatiḥ śraddhayōpētō
yōgāchchalitamānasaḥ
aprāpya yōgasaṃsiddhiṃ
kāṃ gatiṃ kṛṣṇa gachchati ॥ 37 ॥

kachchinnōbhayavibhraṣṭaś-
chinnābhramiva naśyati
apratiṣṭhō mahābāhō
vimūḍhō brahmaṇaḥ pathi ॥ 38 ॥

ētanmē saṃśayaṃ kṛṣṇa
chēttumarhasyaśēṣataḥ
tvadanyaḥ saṃśayasyāsya
chēttā na hyupapadyatē ॥ 39 ॥


śrībhagavānuvācha

pārtha naivēha nāmutra
vināśastasya vidyatē
na hi kalyāṇakṛtkaśchi-
ddurgatiṃ tāta gachchati ॥ 40 ॥

prāpya puṇyakṛtāṃ lōkā-
nuṣitvā śāśvatīḥ samāḥ
śuchīnāṃ śrīmatāṃ gēhē
yōgabhraṣṭō'bhijāyatē ॥ 41 ॥

athavā yōgināmēva
kulē bhavati dhīmatām
ētaddhi durlabhataraṃ
lōkē janma yadīdṛśam ॥ 42 ॥

tatra taṃ buddhisaṃyōgaṃ
labhatē paurvadēhikam
yatatē cha tatō bhūyaḥ
saṃsiddhau kurunandana ॥ 43 ॥

pūrvābhyāsēna tēnaiva
hriyatē hyavaśō'pi saḥ
jijñāsurapi yōgasya
śabdabrahmātivartatē ॥ 44 ॥

prayatnādyatamānastu
yōgī saṃśuddhakilbiṣaḥ
anēkajanmasaṃsiddha
statō yāti parāṃ gatim ॥ 45 ॥

tapasvibhyō'dhikō yōgī
jñānibhyō'pi matō'dhikaḥ
karmibhyaśchādhikō yōgī
tasmādyōgī bhavārjuna ॥ 46 ॥

yōgināmapi sarvēṣāṃ
madgatēnāntarātmanā
śraddhāvānbhajatē yō māṃ
sa mē yuktatamō mataḥ ॥ 47 ॥

Om Tat Sat

No comments:

Post a Comment