śrībhagavānuvācha
anāśritaḥ karmaphalaṃ
kāryaṃ karma karōti yaḥ
sa sannyāsī cha yōgī cha
na niragnirna chākriyaḥ ॥ 1 ॥
yaṃ sannyāsamiti prāhuryōgaṃ
taṃ viddhi pāṇḍava
na hyasannyastasaṅkalpō
yōgī bhavati kaśchana ॥ 2 ॥
ārurukṣōrmunēryōgaṃ
karma kāraṇamuchyatē
yōgārūḍhasya tasyaiva
śamaḥ kāraṇamuchyatē ॥ 3 ॥
yadā hi nēndriyārthēṣu
na karmasvanuṣajjatē
sarvasaṅkalpasannyāsī
yōgārūḍhastadōchyatē ॥ 4 ॥
uddharēdātmanātmānaṃ
nātmānamavasādayēt
ātmaiva hyātmanō bandhur-
ātmaiva ripurātmanaḥ ॥ 5 ॥
bandhurātmātmanastasya
yēnātmaivātmanā jitaḥ
anātmanastu śatrutvē
vartētātmaiva śatruvat ॥ 6 ॥
jitātmanaḥ praśāntasya
paramātmā samāhitaḥ
śītōṣṇasukhaduḥkhēṣu
tathā mānāpamānayōḥ ॥ 7 ॥
jñānavijñānatṛptātmā
kūṭasthō vijitēndriyaḥ
yukta ityuchyatē yōgī
samalōṣṭāśmakāñchanaḥ ॥ 8 ॥
suhṛnmitrāryudāsīna
madhyasthadvēṣya-bandhuṣu
sādhuṣvapi cha pāpēṣu
samabuddhirviśiṣyatē ॥ 9 ॥
yōgī yuñjīta satatam
-ātmānaṃ rahasi sthitaḥ
ēkākī yatachittātmā
nirāśīraparigrahaḥ ॥ 10 ॥
śuchau dēśē pratiṣṭhāpya
sthiramāsanamātmanaḥ
nātyuchChritaṃ nātinīchaṃ
chailājinakuśōttaram ॥ 11 ॥
tatraikāgraṃ manaḥ kṛtvā
yatachittēndriyakriyaḥ
upaviśyāsanē yuñjyād-
yōgamātmaviśuddhayē ॥ 12 ॥
samaṃ kāyaśirōgrīvaṃ
dhārayannachalaṃ sthiraḥ
samprēkṣya nāsikāgraṃ
svaṃ diśaśchānavalōkayan ॥ 13 ॥
praśāntātmā vigatabhīr
brahmachārivratē sthitaḥ
manaḥ saṃyamya machchittō
yukta āsīta matparaḥ ॥ 14 ॥
yuñjannēvaṃ sadātmānaṃ
yōgī niyatamānasaḥ
śāntiṃ nirvāṇaparamāṃ
matsaṃsthāmadhigachchati ॥ 15 ॥
nātyaśnatastu yōgō'sti
na chaikāntamanaśnataḥ
na chātisvapnaśīlasya
jāgratō naiva chārjuna ॥ 16 ॥
yuktāhāravihārasya
yuktachēṣṭasya karmasu
yuktasvapnāvabōdhasya
yōgō bhavati duḥkhahā ॥ 17 ॥
yadā viniyataṃ chittam-
ātmanyēvāvatiṣṭhatē
niḥspṛhaḥ sarvakāmēbhyō
yukta ityuchyatē tadā ॥ 18 ॥
yathā dīpō nivātasthō
nēṅgatē sōpamā smṛtā
yōginō yatachittasya
yuñjatō yōgamātmanaḥ ॥ 19 ॥
yatrōparamatē chittaṃ
niruddhaṃ yōgasēvayā
yatra chaivātmanātmānaṃ
paśyannātmani tuṣyati ॥ 20 ॥
sukhamātyantikaṃ
yattadbuddhigrāhyamatīndriyam
vētti yatra na chaivāyaṃ
sthitaśchalati tattvataḥ ॥ 21 ॥
yaṃ labdhvā chāparaṃ lābhaṃ
manyatē nādhikaṃ tataḥ
yasminsthitō na duḥkhēna
guruṇāpi vichālyatē ॥ 22 ॥
taṃ vidyādduḥkhasaṃyōga
viyōgaṃ yōgasañjñitam
sa niśchayēna yōktavyō
yōgō'nirviṇṇachētasā ॥ 23 ॥
saṅkalpaprabhavān kāmāṃ-
styaktvā sarvānaśēṣataḥ
manasaivēndriyagrāmaṃ
viniyamya samantataḥ ॥ 24 ॥
śanaiḥ śanairuparamēd-
buddhyā dhṛtigṛhītayā
ātmasaṃsthaṃ manaḥ kṛtvā
na kiñchidapi chintayēt ॥ 25 ॥
yatō yatō niścharati
manaśchañchalamasthiram
tatastatō niyamyaitad-
ātmanyēva vaśaṃ nayēt ॥ 26 ॥
praśāntamanasaṃ hyēnaṃ
yōginaṃ sukhamuttamam
upaiti śāntarajasaṃ
brahmabhūtamakalmaṣam ॥ 27 ॥
yuñjannēvaṃ sadātmānaṃ
yōgī vigatakalmaṣaḥ
sukhēna brahmasaṃsparśam-
atyantaṃ sukhamaśnutē ॥ 28 ॥
sarvabhūtasthamātmānaṃ
sarvabhūtāni chātmani
īkṣatē yōgayuktātmā
sarvatra samadarśanaḥ ॥ 29 ॥
yō māṃ paśyati sarvatra
sarvaṃ cha mayi paśyati
tasyāhaṃ na praṇaśyāmi
sa cha mē na praṇaśyati ॥ 30 ॥
sarvabhūtasthitaṃ yō māṃ
bhajatyēkatvamāsthitaḥ
sarvathā vartamānō'pi
sa yōgī mayi vartatē ॥ 31 ॥
ātmaupamyēna sarvatra
samaṃ paśyati yō'rjuna
sukhaṃ vā yadi vā duḥkhaṃ
sa yōgī paramō mataḥ ॥ 32 ॥
arjuna uvācha
yō'yaṃ yōgastvayā prōktaḥ
sāmyēna madhusūdana
ētasyāhaṃ na paśyāmi
chañchalatvātsthitiṃ sthirām ॥ 33 ॥
chañchalaṃ hi manaḥ kṛṣṇa
pramāthi balavaddṛḍham
tasyāhaṃ nigrahaṃ manyē
vāyōriva suduṣkaram ॥ 34 ॥
śrībhagavānuvācha
asaṃśayaṃ mahābāhō
manō durnigrahaṃ chalam
abhyāsēna tu kauntēya
vairāgyēṇa cha gṛhyatē ॥ 35 ॥
asaṃyatātmanā yōgō
duṣprāpa iti mē matiḥ
vaśyātmanā tu yatatā
śakyō'vāptumupāyataḥ ॥ 36 ॥
arjuna uvācha
ayatiḥ śraddhayōpētō
yōgāchchalitamānasaḥ
aprāpya yōgasaṃsiddhiṃ
kāṃ gatiṃ kṛṣṇa gachchati ॥ 37 ॥
kachchinnōbhayavibhraṣṭaś-
chinnābhramiva naśyati
apratiṣṭhō mahābāhō
vimūḍhō brahmaṇaḥ pathi ॥ 38 ॥
ētanmē saṃśayaṃ kṛṣṇa
chēttumarhasyaśēṣataḥ
tvadanyaḥ saṃśayasyāsya
chēttā na hyupapadyatē ॥ 39 ॥
śrībhagavānuvācha
pārtha naivēha nāmutra
vināśastasya vidyatē
na hi kalyāṇakṛtkaśchi-
ddurgatiṃ tāta gachchati ॥ 40 ॥
prāpya puṇyakṛtāṃ lōkā-
nuṣitvā śāśvatīḥ samāḥ
śuchīnāṃ śrīmatāṃ gēhē
yōgabhraṣṭō'bhijāyatē ॥ 41 ॥
athavā yōgināmēva
kulē bhavati dhīmatām
ētaddhi durlabhataraṃ
lōkē janma yadīdṛśam ॥ 42 ॥
tatra taṃ buddhisaṃyōgaṃ
labhatē paurvadēhikam
yatatē cha tatō bhūyaḥ
saṃsiddhau kurunandana ॥ 43 ॥
pūrvābhyāsēna tēnaiva
hriyatē hyavaśō'pi saḥ
jijñāsurapi yōgasya
śabdabrahmātivartatē ॥ 44 ॥
prayatnādyatamānastu
yōgī saṃśuddhakilbiṣaḥ
anēkajanmasaṃsiddha
statō yāti parāṃ gatim ॥ 45 ॥
tapasvibhyō'dhikō yōgī
jñānibhyō'pi matō'dhikaḥ
karmibhyaśchādhikō yōgī
tasmādyōgī bhavārjuna ॥ 46 ॥
yōgināmapi sarvēṣāṃ
madgatēnāntarātmanā
śraddhāvānbhajatē yō māṃ
sa mē yuktatamō mataḥ ॥ 47 ॥
Om Tat Sat
No comments:
Post a Comment