śrībhagavānuvācha
mayyāsaktamanāḥ pārtha
yōgaṃ yuñjanmadāśrayaḥ
asaṃśayaṃ samagraṃ māṃ
yathā jñāsyasi tachchṛṇu
jñānaṃ tē'haṃ savijñānam-
idaṃ vakṣyāmyaśēṣataḥ
yajjñātvā nēha bhūyō
'nyajjñātavyamavaśiṣyatē
manuṣyāṇāṃ sahasrēṣu
kaśchidyatati siddhayē
yatatāmapi siddhānāṃ
kaśchinmāṃ vētti tattvataḥ
bhūmirāpō'nalō vāyuḥ
khaṃ manō buddhirēva cha
ahaṅkāra itīyaṃ mē
bhinnā prakṛtiraṣṭadhā
aparēyamitastvanyāṃ
prakṛtiṃ viddhi mē parām
jīvabhūtāṃ mahābāhō
yayēdaṃ dhāryatē jagat
ētadyōnīni bhūtāni
sarvāṇītyupadhāraya
ahaṃ kṛtsnasya jagataḥ
prabhavaḥ pralayastathā
mattaḥ parataraṃ nānyat-
kiñchidasti dhanañjaya
mayi sarvamidaṃ prōtaṃ
sūtrē maṇigaṇā iva
rasō'hamapsu kauntēya
prabhāsmi śaśisūryayōḥ
praṇavaḥ sarvavēdēṣu
śabdaḥ khē pauruṣaṃ nṛṣu
puṇyō gandhaḥ pṛthivyāṃ cha
tējaśchāsmi vibhāvasau
jīvanaṃ sarvabhūtēṣu
tapaśchāsmi tapasviṣu
bījaṃ māṃ sarvabhūtānāṃ
viddhi pārtha sanātanam
buddhirbuddhimatāmasmi
tējastējasvināmaham
balaṃ balavatāṃ chāhaṃ
kāmarāgavivarjitam
dharmāviruddhō bhūtēṣu
kāmō'smi bharatarṣabha
yē chaiva sāttvikā bhāvā
rājasāstāmasāścha yē
matta ēvēti tānviddhi
na tvahaṃ tēṣu tē mayi
tribhirguṇamayairbhāvai-
rēbhiḥ sarvamidaṃ jagat
mōhitaṃ nābhijānāti
māmēbhyaḥ paramavyayam
daivī hyēṣā guṇamayī
mama māyā duratyayā
māmēva yē prapadyantē
māyāmētāṃ taranti tē
na māṃ duṣkṛtinō mūḍhāḥ
prapadyantē narādhamāḥ
māyayāpahṛtajñānā
āsuraṃ bhāvamāśritāḥ
chaturvidhā bhajantē māṃ
janāḥ sukṛtinō'rjuna
ārtō jijñāsurarthārthī
jñānī cha bharatarṣabha
tēṣāṃ jñānī nitya
yukta ēkabhaktirviśiṣyatē
priyō hi jñāninō'tyartham-
ahaṃ sa cha mama priyaḥ
udārāḥ sarva ēvaitē
jñānī tvātmaiva mē matam
āsthitaḥ sa hi yuktātmā
māmēvānuttamāṃ gatim
bahūnāṃ janmanāmantē
jñānavānmāṃ prapadyatē
vāsudēvaḥ sarvamiti
sa mahātmā sudurlabhaḥ
kāmaistaistairhṛtajñānāḥ
prapadyantē'nyadēvatāḥ
taṃ taṃ niyamamāsthāya
prakṛtyā niyatāḥ svayā
yō yō yāṃ yāṃ tanuṃ bhaktaḥ
śraddhayārchitumichchati
tasya tasyāchalāṃ śraddhāṃ
tāmēva vidadhāmyaham
sa tayā śraddhayā yukta
stasyārādhanamīha tē
labhatē cha tataḥ kāmān
mayaiva vihitānhi tān
antavattu phalaṃ tēṣāṃ
tadbhavatyalpamēdhasām
dēvāndēvayajō yānti
madbhaktā yānti māmapi
avyaktaṃ vyaktimāpannaṃ
manyantē māmabuddhayaḥ
paraṃ bhāvamajānantō
mamāvyayamanuttamam
nāhaṃ prakāśaḥ sarvasya
yōgamāyāsamāvṛtaḥ
mūḍhō'yaṃ nābhijānāti
lōkō māmajamavyayam
vēdāhaṃ samatītāni
vartamānāni chārjuna
bhaviṣyāṇi cha bhūtāni
māṃ tu vēda na kaśchana
ichchādvēṣasamutthēna
dvandvamōhēna bhārata
sarvabhūtāni sammōhaṃ
sargē yānti parantapa
yēṣāṃ tvantagataṃ pāpaṃ
janānāṃ puṇyakarmaṇām
tē dvandvamōhanirmuktā
bhajantē māṃ dṛḍhavratāḥ
jarāmaraṇamōkṣāya
māmāśritya yatanti yē
tē brahma tadviduḥ kṛtsna
madhyātmaṃ karma chākhilam
sādhibhūtādhidaivaṃ māṃ
sādhiyajñaṃ cha yē viduḥ
prayāṇakālē'pi cha māṃ tē
viduryuktachētasaḥ
Om Tat Sat
No comments:
Post a Comment