Chapter 7 : Jnana Vijnana yoga, The Yoga of Jnana & Vijnana

śrībhagavānuvācha

mayyāsaktamanāḥ pārtha
yōgaṃ yuñjanmadāśrayaḥ
asaṃśayaṃ samagraṃ māṃ
yathā jñāsyasi tachchṛṇu

jñānaṃ tē'haṃ savijñānam-
idaṃ vakṣyāmyaśēṣataḥ
yajjñātvā nēha bhūyō
'nyajjñātavyamavaśiṣyatē

manuṣyāṇāṃ sahasrēṣu
kaśchidyatati siddhayē
yatatāmapi siddhānāṃ
kaśchinmāṃ vētti tattvataḥ

bhūmirāpō'nalō vāyuḥ
khaṃ manō buddhirēva cha
ahaṅkāra itīyaṃ mē
bhinnā prakṛtiraṣṭadhā

aparēyamitastvanyāṃ
prakṛtiṃ viddhi mē parām
jīvabhūtāṃ mahābāhō
yayēdaṃ dhāryatē jagat

ētadyōnīni bhūtāni
sarvāṇītyupadhāraya
ahaṃ kṛtsnasya jagataḥ
prabhavaḥ pralayastathā

mattaḥ parataraṃ nānyat-
kiñchidasti dhanañjaya
mayi sarvamidaṃ prōtaṃ
sūtrē maṇigaṇā iva

rasō'hamapsu kauntēya
prabhāsmi śaśisūryayōḥ
praṇavaḥ sarvavēdēṣu
śabdaḥ khē pauruṣaṃ nṛṣu

puṇyō gandhaḥ pṛthivyāṃ cha
tējaśchāsmi vibhāvasau
jīvanaṃ sarvabhūtēṣu
tapaśchāsmi tapasviṣu

bījaṃ māṃ sarvabhūtānāṃ
viddhi pārtha sanātanam
buddhirbuddhimatāmasmi
tējastējasvināmaham

balaṃ balavatāṃ chāhaṃ
kāmarāgavivarjitam
dharmāviruddhō bhūtēṣu
kāmō'smi bharatarṣabha

yē chaiva sāttvikā bhāvā
rājasāstāmasāścha yē
matta ēvēti tānviddhi
na tvahaṃ tēṣu tē mayi

tribhirguṇamayairbhāvai-
rēbhiḥ sarvamidaṃ jagat
mōhitaṃ nābhijānāti
māmēbhyaḥ paramavyayam

daivī hyēṣā guṇamayī
mama māyā duratyayā
māmēva yē prapadyantē
māyāmētāṃ taranti tē

na māṃ duṣkṛtinō mūḍhāḥ
prapadyantē narādhamāḥ
māyayāpahṛtajñānā
āsuraṃ bhāvamāśritāḥ

chaturvidhā bhajantē māṃ
janāḥ sukṛtinō'rjuna
ārtō jijñāsurarthārthī
jñānī cha bharatarṣabha

tēṣāṃ jñānī nitya
yukta ēkabhaktirviśiṣyatē
priyō hi jñāninō'tyartham-
ahaṃ sa cha mama priyaḥ

udārāḥ sarva ēvaitē
jñānī tvātmaiva mē matam
āsthitaḥ sa hi yuktātmā
māmēvānuttamāṃ gatim

bahūnāṃ janmanāmantē
jñānavānmāṃ prapadyatē
vāsudēvaḥ sarvamiti
sa mahātmā sudurlabhaḥ

kāmaistaistairhṛtajñānāḥ
prapadyantē'nyadēvatāḥ
taṃ taṃ niyamamāsthāya
prakṛtyā niyatāḥ svayā

yō yō yāṃ yāṃ tanuṃ bhaktaḥ
śraddhayārchitumichchati
tasya tasyāchalāṃ śraddhāṃ
tāmēva vidadhāmyaham

sa tayā śraddhayā yukta
stasyārādhanamīha tē
labhatē cha tataḥ kāmān
mayaiva vihitānhi tān

antavattu phalaṃ tēṣāṃ
tadbhavatyalpamēdhasām
dēvāndēvayajō yānti
madbhaktā yānti māmapi

avyaktaṃ vyaktimāpannaṃ
manyantē māmabuddhayaḥ
paraṃ bhāvamajānantō
mamāvyayamanuttamam

nāhaṃ prakāśaḥ sarvasya
yōgamāyāsamāvṛtaḥ
mūḍhō'yaṃ nābhijānāti
lōkō māmajamavyayam

vēdāhaṃ samatītāni
vartamānāni chārjuna
bhaviṣyāṇi cha bhūtāni
māṃ tu vēda na kaśchana

ichchādvēṣasamutthēna
dvandvamōhēna bhārata
sarvabhūtāni sammōhaṃ
sargē yānti parantapa

yēṣāṃ tvantagataṃ pāpaṃ
janānāṃ puṇyakarmaṇām
tē dvandvamōhanirmuktā
bhajantē māṃ dṛḍhavratāḥ

jarāmaraṇamōkṣāya
māmāśritya yatanti yē
tē brahma tadviduḥ kṛtsna
madhyātmaṃ karma chākhilam

sādhibhūtādhidaivaṃ māṃ
sādhiyajñaṃ cha yē viduḥ
prayāṇakālē'pi cha māṃ tē
viduryuktachētasaḥ

Om Tat Sat

No comments:

Post a Comment