śrībhagavānuvācha
bhūya ēva mahābāhō
śṛṇu mē paramaṃ vachaḥ
yattē'haṃ prīyamāṇāya
vakṣyāmi hitakāmyayā
na mē viduḥ suragaṇāḥ
prabhavaṃ na maharṣayaḥ
ahamādirhi dēvānāṃ
maharṣīṇāṃ cha sarvaśaḥ
yō māmajamanādiṃ cha
vētti lōkamahēśvaram
asammūḍhaḥ sa martyēṣu
sarvapāpaiḥ pramuchyatē
buddhirjñānamasammōhaḥ
kṣamā satyaṃ damaḥ śamaḥ
sukhaṃ duḥkhaṃ bhavō'bhāvō
bhayaṃ chābhayamēva cha
ahiṃsā samatā tuṣṭis
tapō dānaṃ yaśō'yaśaḥ
bhavanti bhāvā bhūtānāṃ
matta ēva pṛthagvidhāḥ
maharṣayaḥ sapta pūrvē
chatvārō manavastathā
madbhāvā mānasā jātā
yēṣāṃ lōka imāḥ prajāḥ
ētāṃ vibhūtiṃ yōgaṃ cha
mama yō vētti tattvataḥ
sō'vikampēna yōgēna
yujyatē nātra saṃśayaḥ
ahaṃ sarvasya prabhavō
mattaḥ sarvaṃ pravartatē
iti matvā bhajantē māṃ
budhā bhāvasamanvitāḥ
machchittā madgataprāṇā
bōdhayantaḥ parasparam
kathayantaścha māṃ nityaṃ
tuṣyanti cha ramanti cha
tēṣāṃ satatayuktānāṃ
bhajatāṃ prītipūrvakam
dadāmi buddhiyōgaṃ taṃ
yēna māmupayānti tē
tēṣāmēvānukampārtham
ahamajñānajaṃ tamaḥ
nāśayāmyātmabhāvasthō
jñānadīpēna bhāsvatā
arjuna uvācha
paraṃ brahma paraṃ dhāma
pavitraṃ paramaṃ bhavān
puruṣaṃ śāśvataṃ divyam
ādidēvamajaṃ vibhum
āhustvāmṛṣayaḥ sarvē
dēvarṣirnāradastathā
asitō dēvalō vyāsaḥ
svayaṃ chaiva bravīṣi mē
sarvamētadṛtaṃ manyē
yanmāṃ vadasi kēśava
na hi tē bhagavanvyaktiṃ
vidurdēvā na dānavāḥ
svayamēvātmanātmānaṃ
vēttha tvaṃ puruṣōttama
bhūtabhāvana bhūtēśa
dēvadēva jagatpatē
vaktumarhasyaśēṣēṇa
divyā hyātmavibhūtayaḥ
yābhirvibhūtibhirlōkān
imāṃstvaṃ vyāpya tiṣṭhasi
kathaṃ vidyāmahaṃ yōgiṃ
stvāṃ sadā parichintayan
kēṣu kēṣu cha bhāvēṣu
chintyō'si bhagavanmayā
vistarēṇātmanō yōgaṃ
vibhūtiṃ cha janārdana
bhūyaḥ kathaya tṛptirhi
śṛṇvatō nāsti mē'mṛtam
śrībhagavānuvācha
hanta tē kathayiṣyāmi
divyā hyātmavibhūtayaḥ
prādhānyataḥ kuruśrēṣṭha
nāstyantō vistarasya mē
ahamātmā guḍākēśa
sarvabhūtāśayasthitaḥ
ahamādiścha madhyaṃ cha
bhūtānāmanta ēva cha
ādityānāmahaṃ viṣṇur
jyōtiṣāṃ raviraṃśumān
marīchirmarutāmasmi
nakṣatrāṇāmahaṃ śaśī
vēdānāṃ sāmavēdō'smi
dēvānāmasmi vāsavaḥ
indriyāṇāṃ manaśchāsmi
bhūtānāmasmi chētanā
rudrāṇāṃ śaṅkaraśchāsmi
vittēśō yakṣarakṣasām
vasūnāṃ pāvakaśchāsmi
mēruḥ śikhariṇāmaham
purōdhasāṃ cha mukhyaṃ māṃ
viddhi pārtha bṛhaspatim
sēnānīnāmahaṃ skandaḥ
sarasāmasmi sāgaraḥ
maharṣīṇāṃ bhṛgurahaṃ
girāmasmyēkamakṣaram
yajñānāṃ japayajñō'smi
sthāvarāṇāṃ himālayaḥ
aśvatthaḥ sarvavṛkṣāṇāṃ
dēvarṣīṇāṃ cha nāradaḥ
gandharvāṇāṃ chitrarathaḥ
siddhānāṃ kapilō muniḥ
uchchaiḥśravasamaśvānāṃ
viddhi māmamṛtōdbhavam
airāvataṃ gajēndrāṇāṃ
narāṇāṃ cha narādhipam
āyudhānāmahaṃ vajraṃ
dhēnūnāmasmi kāmadhuk
prajanaśchāsmi kandarpaḥ
sarpāṇāmasmi vāsukiḥ
anantaśchāsmi nāgānāṃ
varuṇō yādasāmaham
pitṝṇāmaryamā chāsmi
yamaḥ saṃyamatāmaham
prahlādaśchāsmi daityānāṃ
kālaḥ kalayatāmaham
mṛgāṇāṃ cha mṛgēndrō'haṃ
vainatēyaścha pakṣiṇām
pavanaḥ pavatāmasmi
rāmaḥ śastrabhṛtāmaham
jhaṣāṇāṃ makaraśchāsmi
srōtasāmasmi jāhnavī
sargāṇāmādirantaścha
madhyaṃ chaivāhamarjuna
adhyātmavidyā vidyānāṃ
vādaḥ pravadatāmaham
akṣarāṇāmakārō'smi
dvandvaḥ sāmāsikasya cha
ahamēvākṣayaḥ kālō
dhātāhaṃ viśvatōmukhaḥ
mṛtyuḥ sarvaharaśchāham
udbhavaścha bhaviṣyatām
kīrtiḥ śrīrvākcha nārīṇāṃ
smṛtirmēdhā dhṛtiḥ kṣamā
bṛhatsāma tathā sāmnāṃ
gāyatrī chandasāmaham
māsānāṃ mārgaśīrṣō'ham
ṛtūnāṃ kusumākaraḥ
dyūtaṃ chalayatāmasmi
tējastējasvināmaham
jayō'smi vyavasāyō'smi
sattvaṃ sattvavatāmaham
vṛṣṇīnāṃ vāsudēvō'smi
pāṇḍavānāṃ dhanañjayaḥ
munīnāmapyahaṃ vyāsaḥ
kavīnāmuśanā kaviḥ
daṇḍō damayatāmasmi
nītirasmi jigīṣatām
maunaṃ chaivāsmi guhyānāṃ
jñānaṃ jñānavatāmaham
yachchāpi sarvabhūtānāṃ
bījaṃ tadahamarjuna
na tadasti vinā yat-
syānmayā bhūtaṃ charācharam
nāntō'sti mama divyānāṃ
vibhūtīnāṃ parantapa
ēṣa tūddēśataḥ prōktō
vibhūtērvistarō mayā
yadyadvibhūtimatsattvaṃ
śrīmadūrjitamēva vā
tattadēvāvagachcha tvaṃ
mama tējōṃ'śasambhavam
athavā bahunaitēna
kiṃ jñātēna tavārjuna
viṣṭabhyāhamidaṃ kṛtsnam
ēkāṃśēna sthitō jagat
Om Tat Sat
No comments:
Post a Comment