śrībhagavānuvācha
idaṃ tu tē guhyatamaṃ
pravakṣyāmyanasūyavē
jñānaṃ vijñānasahitaṃ
yajjñātvā mōkṣyasē'śubhāt
rājavidyā rājaguhyaṃ
pavitramidamuttamam
pratyakṣāvagamaṃ dharmyaṃ
susukhaṃ kartumavyayam
aśraddadhānāḥ puruṣā
dharmasyāsya parantapa
aprāpya māṃ nivartantē
mṛtyusaṃsāravartmani
mayā tatamidaṃ sarvaṃ
jagadavyaktamūrtinā
matsthāni sarvabhūtāni
na chāhaṃ tēṣvavasthitaḥ
na cha matsthāni bhūtāni
paśya mē yōgamaiśvaram
bhūtabhṛnna cha bhūtasthō
mamātmā bhūtabhāvanaḥ
yathākāśasthitō nityaṃ
vāyuḥ sarvatragō mahān
tathā sarvāṇi bhūtāni
matsthānītyupadhāraya
sarvabhūtāni kauntēya
prakṛtiṃ yānti māmikām
kalpakṣayē punastāni
kalpādau visṛjāmyaham
prakṛtiṃ svāmavaṣṭabhya
visṛjāmi punaḥ punaḥ
bhūtagrāmamimaṃ
kṛtsnamavaśaṃ prakṛtērvaśāt
na cha māṃ tāni karmāṇi
nibadhnanti dhanañjaya
udāsīnavadāsīnam-
asaktaṃ tēṣu karmasu
mayādhyakṣēṇa prakṛtiḥ
sūyatē sacharācharam
hētunānēna kauntēya
jagadviparivartatē
avajānanti māṃ mūḍhā
mānuṣīṃ tanumāśritam
paraṃ bhāvamajānantō
mama bhūtamahēśvaram
mōghāśā mōghakarmāṇō
mōghajñānā vichētasaḥ
rākṣasīmāsurīṃ chaiva
prakṛtiṃ mōhinīṃ śritāḥ
mahātmānastu māṃ pārtha
daivīṃ prakṛtimāśritāḥ
bhajantyananyamanasō
jñātvā bhūtādimavyayam
satataṃ kīrtayantō māṃ
yatantaścha dṛḍhavratāḥ
namasyantaścha māṃ bhaktyā
nityayuktā upāsatē
jñānayajñēna chāpyanyē
yajantō māmupāsatē
ēkatvēna pṛthaktvēna
bahudhā viśvatōmukham
ahaṃ kraturahaṃ yajñaḥ
svadhāhamahamauṣadham
mantrō'hamahamēvājyam-
ahamagnirahaṃ hutam
pitāhamasya jagatō mātā
dhātā pitāmahaḥ
vēdyaṃ pavitramōṅkāra
ṛksāma yajurēva cha
gatirbhartā prabhuḥ sākṣī
nivāsaḥ śaraṇaṃ suhṛt
prabhavaḥ pralayaḥ sthānaṃ
nidhānaṃ bījamavyayam
tapāmyahamahaṃ varṣaṃ
nigṛhṇāmyutsṛjāmi cha
amṛtaṃ chaiva mṛtyuścha
sadasachchāhamarjuna
traividyā māṃ sōmapāḥ pūtapāpā
yajñairiṣṭvā svargatiṃ prārthayantē
tē puṇyamāsādya surēndralōkam
aśnanti divyāndivi dēvabhōgān
tē taṃ bhuktvā svargalōkaṃ viśālaṃ
kṣīṇē puṇyē martyalōkaṃ viśanti
ēvaṃ trayīdharmamanuprapannā
gatāgataṃ kāmakāmā labhantē
ananyāśchintayantō māṃ
yē janāḥ paryupāsatē
tēṣāṃ nityābhiyuktānāṃ
yōgakṣēmaṃ vahāmyaham
yē'pyanyadēvatā bhaktā
yajantē śraddhayānvitāḥ
tē'pi māmēva kauntēya
yajantyavidhi pūrvakam
ahaṃ hi sarvayajñānāṃ
bhōktā cha prabhurēva cha
na tu māmabhijānanti
tattvēnātaśchyavanti tē
yānti dēvavratā dēvān
pitṝnyānti pitṛvratāḥ
bhūtāni yānti bhūtējyā
yānti madyājinō'pi mām
patraṃ puṣpaṃ phalaṃ tōyaṃ
yō mē bhaktyā prayachchati
tadahaṃ bhaktyupahṛtam
aśnāmi prayatātmanaḥ
yatkarōṣi yadaśnāsi
yajjuhōṣi dadāsi yat
yattapasyasi kauntēya
tatkuruṣva madarpaṇam
śubhāśubhaphalairēvaṃ
mōkṣyasē karmabandhanaiḥ
sannyāsayōgayuktātmā
vimuktō māmupaiṣyasi
samō'haṃ sarvabhūtēṣu
na mē dvēṣyō'sti na priyaḥ
yē bhajanti tu māṃ bhaktyā
mayi tē tēṣu chāpyaham
api chētsudurāchārō
bhajatē māmananyabhāk
sādhurēva sa mantavyaḥ
samyagvyavasitō hi saḥ
kṣipraṃ bhavati dharmātmā
śaśvachchāntiṃ nigachchati
kauntēya pratijānīhi
na mē bhaktaḥ praṇaśyati
māṃ hi pārtha vyapāśritya
yē'pi syuḥ pāpayōnayaḥ
striyō vaiśyāstathā śūdrā-
stē'pi yānti parāṃ gatim
kiṃ punarbrāhmaṇāḥ puṇyā
bhaktā rājarṣayastathā
anityamasukhaṃ lōkam
imaṃ prāpya bhajasva mām
manmanā bhava madbhaktō
madyājī māṃ namaskuru
māmēvaiṣyasi yuktvaivam
ātmānaṃ matparāyaṇaḥ
Om Tat Sat
No comments:
Post a Comment