Chapter 9 : Raja vidya Raja guhya yoga, The Yoga of Sovereign science & secret

śrībhagavānuvācha

idaṃ tu tē guhyatamaṃ
pravakṣyāmyanasūyavē
jñānaṃ vijñānasahitaṃ
yajjñātvā mōkṣyasē'śubhāt

rājavidyā rājaguhyaṃ
pavitramidamuttamam
pratyakṣāvagamaṃ dharmyaṃ
susukhaṃ kartumavyayam

aśraddadhānāḥ puruṣā
dharmasyāsya parantapa
aprāpya māṃ nivartantē
mṛtyusaṃsāravartmani

mayā tatamidaṃ sarvaṃ
jagadavyaktamūrtinā
matsthāni sarvabhūtāni
na chāhaṃ tēṣvavasthitaḥ

na cha matsthāni bhūtāni
paśya mē yōgamaiśvaram
bhūtabhṛnna cha bhūtasthō
mamātmā bhūtabhāvanaḥ

yathākāśasthitō nityaṃ
vāyuḥ sarvatragō mahān
tathā sarvāṇi bhūtāni
matsthānītyupadhāraya

sarvabhūtāni kauntēya
prakṛtiṃ yānti māmikām
kalpakṣayē punastāni
kalpādau visṛjāmyaham

prakṛtiṃ svāmavaṣṭabhya
visṛjāmi punaḥ punaḥ
bhūtagrāmamimaṃ
kṛtsnamavaśaṃ prakṛtērvaśāt

na cha māṃ tāni karmāṇi
nibadhnanti dhanañjaya
udāsīnavadāsīnam-
asaktaṃ tēṣu karmasu

mayādhyakṣēṇa prakṛtiḥ
sūyatē sacharācharam
hētunānēna kauntēya
jagadviparivartatē

avajānanti māṃ mūḍhā
mānuṣīṃ tanumāśritam
paraṃ bhāvamajānantō
mama bhūtamahēśvaram

mōghāśā mōghakarmāṇō
mōghajñānā vichētasaḥ
rākṣasīmāsurīṃ chaiva
prakṛtiṃ mōhinīṃ śritāḥ

mahātmānastu māṃ pārtha
daivīṃ prakṛtimāśritāḥ
bhajantyananyamanasō
jñātvā bhūtādimavyayam

satataṃ kīrtayantō māṃ
yatantaścha dṛḍhavratāḥ
namasyantaścha māṃ bhaktyā
nityayuktā upāsatē

jñānayajñēna chāpyanyē
yajantō māmupāsatē
ēkatvēna pṛthaktvēna
bahudhā viśvatōmukham

ahaṃ kraturahaṃ yajñaḥ
svadhāhamahamauṣadham
mantrō'hamahamēvājyam-
ahamagnirahaṃ hutam

pitāhamasya jagatō mātā
dhātā pitāmahaḥ
vēdyaṃ pavitramōṅkāra
ṛksāma yajurēva cha

gatirbhartā prabhuḥ sākṣī
nivāsaḥ śaraṇaṃ suhṛt
prabhavaḥ pralayaḥ sthānaṃ
nidhānaṃ bījamavyayam

tapāmyahamahaṃ varṣaṃ
nigṛhṇāmyutsṛjāmi cha
amṛtaṃ chaiva mṛtyuścha
sadasachchāhamarjuna

traividyā māṃ sōmapāḥ pūtapāpā
yajñairiṣṭvā svargatiṃ prārthayantē
tē puṇyamāsādya surēndralōkam
aśnanti divyāndivi dēvabhōgān

tē taṃ bhuktvā svargalōkaṃ viśālaṃ
kṣīṇē puṇyē martyalōkaṃ viśanti
ēvaṃ trayīdharmamanuprapannā
gatāgataṃ kāmakāmā labhantē

ananyāśchintayantō māṃ
yē janāḥ paryupāsatē
tēṣāṃ nityābhiyuktānāṃ
yōgakṣēmaṃ vahāmyaham

yē'pyanyadēvatā bhaktā
yajantē śraddhayānvitāḥ
tē'pi māmēva kauntēya
yajantyavidhi pūrvakam

ahaṃ hi sarvayajñānāṃ
bhōktā cha prabhurēva cha
na tu māmabhijānanti
tattvēnātaśchyavanti tē

yānti dēvavratā dēvān
pitṝnyānti pitṛvratāḥ
bhūtāni yānti bhūtējyā
yānti madyājinō'pi mām

patraṃ puṣpaṃ phalaṃ tōyaṃ
yō mē bhaktyā prayachchati
tadahaṃ bhaktyupahṛtam
aśnāmi prayatātmanaḥ

yatkarōṣi yadaśnāsi
yajjuhōṣi dadāsi yat
yattapasyasi kauntēya
tatkuruṣva madarpaṇam

śubhāśubhaphalairēvaṃ
mōkṣyasē karmabandhanaiḥ
sannyāsayōgayuktātmā
vimuktō māmupaiṣyasi

samō'haṃ sarvabhūtēṣu
na mē dvēṣyō'sti na priyaḥ
yē bhajanti tu māṃ bhaktyā
mayi tē tēṣu chāpyaham

api chētsudurāchārō
bhajatē māmananyabhāk
sādhurēva sa mantavyaḥ
samyagvyavasitō hi saḥ

kṣipraṃ bhavati dharmātmā
śaśvachchāntiṃ nigachchati
kauntēya pratijānīhi
na mē bhaktaḥ praṇaśyati

māṃ hi pārtha vyapāśritya
yē'pi syuḥ pāpayōnayaḥ
striyō vaiśyāstathā śūdrā-
stē'pi yānti parāṃ gatim

kiṃ punarbrāhmaṇāḥ puṇyā
bhaktā rājarṣayastathā
anityamasukhaṃ lōkam
imaṃ prāpya bhajasva mām

manmanā bhava madbhaktō
madyājī māṃ namaskuru
māmēvaiṣyasi yuktvaivam
ātmānaṃ matparāyaṇaḥ

Om Tat Sat

No comments:

Post a Comment