Chapter 11 : Vishwa roopa darshana yoga, The Yoga of the Vision of Divine form

arjuna uvācha 

madanugrahāya paramaṃ
guhyamadhyātmasañjñitam
yattvayōktaṃ vachastēna
mōhō'yaṃ vigatō mama 

bhavāpyayau hi bhūtānāṃ
śrutau vistaraśō mayā
tvattaḥ kamalapatrākṣa
māhātmyamapi chāvyayam 

ēvamētadyathāttha tvam
ātmānaṃ paramēśvara
draṣṭumichchāmi tē rūpam
aiśvaraṃ puruṣōttama 

manyasē yadi tachchakyaṃ
mayā draṣṭumiti prabhō
yōgēśvara tatō mē
tvaṃ darśayātmānamavyayam 


śrībhagavānuvācha 

paśya mē pārtha rūpāṇi
śataśō'tha sahasraśaḥ
nānāvidhāni divyāni
nānāvarṇākṛtīni cha 

paśyādityānvasūn
rudrānaśvinau marutastathā
bahūnyadṛṣṭapūrvāṇi
paśyāścharyāṇi bhārata 

ihaikasthaṃ jagatkṛtsnaṃ
paśyādya sacharācharam
mama dēhē guḍākēśa
yachchānyaddraṣṭumichchasi 

na tu māṃ śakyasē draṣṭum
anēnaiva svachakṣuṣā
divyaṃ dadāmi tē chakṣuḥ
paśya mē yōgamaiśvaram 


sañjaya uvācha 

ēvamuktvā tatō rājan
mahāyōgēśvarō hariḥ
darśayāmāsa pārthāya
paramaṃ rūpamaiśvaram 

anēkavaktranayanam
anēkādbhutadarśanam
anēkadivyābharaṇaṃ
divyānēkōdyatāyudham 

divyamālyāmbaradharaṃ
divyagandhānulēpanam
sarvāścharyamayaṃ dēvam
anantaṃ viśvatōmukham 

divi sūryasahasrasya
bhavēdyugapadutthitā
yadi bhāḥ sadṛśī sā syād
bhāsastasya mahātmanaḥ 

tatraikasthaṃ jagatkṛtsnaṃ
pravibhaktamanēkadhā
apaśyaddēvadēvasya
śarīrē pāṇḍavastadā 

tataḥ sa vismayāviṣṭō
hṛṣṭarōmā dhanañjayaḥ
praṇamya śirasā dēvaṃ
kṛtāñjalirabhāṣata 


arjuna uvācha 

paśyāmi dēvāṃstava dēva dēhē
sarvāṃstathā bhūtaviśēṣasaṅghān
brahmāṇamīśaṃ kamalāsanastham
ṛṣīṃścha sarvānuragāṃścha divyān 

anēkabāhūdaravaktranētraṃ
paśyāmi tvāṃ sarvatō'nantarūpam
nāntaṃ na madhyaṃ na punastavādiṃ
paśyāmi viśvēśvara viśvarūpa 

kirīṭinaṃ gadinaṃ chakriṇaṃ cha
tējōrāśiṃ sarvatō dīptimantam
paśyāmi tvāṃ durnirīkṣyaṃ samantād-
dīptānalārkadyutimapramēyam 

tvamakṣaraṃ paramaṃ vēditavyaṃ
tvamasya viśvasya paraṃ nidhānam
tvamavyayaḥ śāśvatadharmagōptā
sanātanastvaṃ puruṣō matō mē 

anādimadhyāntamanantavīryam
anantabāhuṃ śaśisūryanētram
paśyāmi tvāṃ dīptahutāśavaktraṃ
svatējasā viśvamidaṃ tapantam 

dyāvāpṛthivyōridamantaraṃ hi
vyāptaṃ tvayaikēna diśaścha sarvāḥ
dṛṣṭvādbhutaṃ rūpamugraṃ tavēdaṃ
lōkatrayaṃ pravyathitaṃ mahātman 

amī hi tvāṃ surasaṅghā viśanti
kēchidbhītāḥ prāñjalayō gṛṇanti
svastītyuktvā maharṣisiddhasaṅghāḥ
stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ 

rudrādityā vasavō yē cha sādhyā
viśvē'śvinau marutaśchōṣmapāścha
gandharvayakṣāsurasiddhasaṅghā
vīkṣantē tvāṃ vismitāśchaiva sarvē 

rūpaṃ mahattē bahuvaktranētraṃ
mahābāhō bahubāhūrupādam
bahūdaraṃ bahudaṃṣṭrākarālaṃ
dṛṣṭvā lōkāḥ pravyathitāstathāham 

nabhaḥspṛśaṃ dīptamanēkavarṇaṃ
vyāttānanaṃ dīptaviśālanētram
dṛṣṭvā hi tvāṃ pravyathitāntarātmā
dhṛtiṃ na vindāmi śamaṃ cha viṣṇō 

daṃṣṭrākarālāni cha tē mukhāni
dṛṣṭvaiva kālānalasannibhāni
diśō na jānē na labhē cha śarma
prasīda dēvēśa jagannivāsa 

amī cha tvāṃ dhṛtarāṣṭrasya putrāḥ
sarvē sahaivāvanipālasaṅghaiḥ
bhīṣmō drōṇaḥ sūtaputrastathāsau
sahāsmadīyairapi yōdhamukhyaiḥ 

vaktrāṇi tē tvaramāṇā viśanti
daṃṣṭrākarālāni bhayānakāni
kēchidvilagnā daśanāntarēṣu
sandṛśyantē chūrṇitairuttamāṅgaiḥ 

yathā nadīnāṃ bahavō'mbuvēgāḥ
samudramēvābhimukhā dravanti
tathā tavāmī naralōkavīrā
viśanti vaktrāṇyabhivijvalanti 

yathā pradīptaṃ jvalanaṃ pataṅgā
viśanti nāśāya samṛddhavēgāḥ
tathaiva nāśāya viśanti lōkās-
tavāpi vaktrāṇi samṛddhavēgāḥ 

lēlihyasē grasamānaḥ samantā
llōkānsamagrānvadanairjvaladbhiḥ
tējōbhirāpūrya jagatsamagraṃ
bhāsastavōgrāḥ pratapanti viṣṇō 

ākhyāhi mē kō bhavānugrarūpō
namō'stu tē dēvavara prasīda
vijñātumichchāmi bhavantamādyaṃ
na hi prajānāmi tava pravṛttim 


śrībhagavānuvācha 

kālō'smi lōkakṣayakṛtpravṛddhō
lōkānsamāhartumiha pravṛttaḥ
ṛtē'pi tvāṃ na bhaviṣyanti sarvē
yē'vasthitāḥ pratyanīkēṣu yōdhāḥ 

tasmāttvamuttiṣṭha yaśō labhasva
jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham
mayaivaitē nihatāḥ pūrvamēva
nimittamātraṃ bhava savyasāchin 

drōṇaṃ cha bhīṣmaṃ cha jayadrathaṃ cha
karṇaṃ tathānyānapi yōdhavīrān
mayā hatāṃstvaṃ jahi mā vyathiṣṭhā
yudhyasva jētāsi raṇē sapatnān 


sañjaya uvācha 

ētachchrutvā vachanaṃ kēśavasya
kṛtāñjalirvēpamānaḥ kirīṭī
namaskṛtvā bhūya ēvāha kṛṣṇaṃ
sagadgadaṃ bhītabhītaḥ praṇamya 


arjuna uvācha 

sthānē hṛṣīkēśa tava prakīrtyā
jagatprahṛṣyatyanurajyatē cha
rakṣāṃsi bhītāni diśō dravanti
sarvē namasyanti cha siddhasaṅghāḥ 

kasmāchcha tē na namēranmahātman
garīyasē brahmaṇō'pyādikartrē
ananta dēvēśa jagannivāsa
tvamakṣaraṃ sadasattatparaṃ yat 

tvamādidēvaḥ puruṣaḥ purāṇa-
stvamasya viśvasya paraṃ nidhānam
vēttāsi vēdyaṃ cha paraṃ cha dhāma
tvayā tataṃ viśvamanantarūpa 

vāyuryamō'gnirvaruṇaḥ śaśāṅkaḥ
prajāpatistvaṃ prapitāmahaścha
namō namastē'stu sahasrakṛtvaḥ
punaścha bhūyō'pi namō namastē 

namaḥ purastādatha pṛṣṭhatastē
namō'stu tē sarvata ēva sarva
anantavīryāmitavikramastvaṃ
sarvaṃ samāpnōṣi tatō'si sarvaḥ 

sakhēti matvā prasabhaṃ yaduktaṃ
hē kṛṣṇa hē yādava hē sakhēti
ajānatā mahimānaṃ tavēdaṃ
mayā pramādātpraṇayēna vāpi 

yachchāvahāsārthamasatkṛtō'si
vihāraśayyāsanabhōjanēṣu
ēkō'thavāpyachyuta tatsamakṣaṃ
tatkṣāmayē tvāmahamapramēyam 

pitāsi lōkasya charācharasya
tvamasya pūjyaścha gururgarīyān
na tvatsamō'styabhyadhikaḥ kutō'nyō
lōkatrayē'pyapratimaprabhāva 

tasmātpraṇamya praṇidhāya kāyaṃ
prasādayē tvāmahamīśamīḍyam
pitēva putrasya sakhēva sakhyuḥ
priyaḥ priyāyārhasi dēva sōḍhum 

adṛṣṭapūrvaṃ hṛṣitō'smi dṛṣṭvā
bhayēna cha pravyathitaṃ manō mē
tadēva mē darśaya dēvarūpaṃ
prasīda dēvēśa jagannivāsa 

kirīṭinaṃ gadinaṃ chakrahastam
ichchāmi tvāṃ draṣṭumahaṃ tathaiva
tēnaiva rūpēṇa chaturbhujēna
sahasrabāhō bhava viśvamūrtē 


śrībhagavānuvācha 

mayā prasannēna tavārjunēdaṃ
rūpaṃ paraṃ darśitamātmayōgāt
tējōmayaṃ viśvamanantamādyaṃ
yanmē tvadanyēna na dṛṣṭapūrvam 

na vēdayajñādhyayanairna dānair
na cha kriyābhirna tapōbhirugraiḥ
ēvaṃrūpaḥ śakya ahaṃ nṛlōkē
draṣṭuṃ tvadanyēna kurupravīra 

mā tē vyathā mā cha vimūḍhabhāvō
dṛṣṭvā rūpaṃ ghōramīdṛṅmamēdam
vyapētabhīḥ prītamanāḥ punastvaṃ
tadēva mē rūpamidaṃ prapaśya 


sañjaya uvācha 

ityarjunaṃ vāsudēvastathōktvā
svakaṃ rūpaṃ darśayāmāsa bhūyaḥ
āśvāsayāmāsa cha bhītamēnaṃ
bhūtvā punaḥ saumyavapurmahātmā 


arjuna uvācha 

dṛṣṭvēdaṃ mānuṣaṃ rūpaṃ
tava saumyaṃ janārdana
idānīmasmi saṃvṛttaḥ
sachētāḥ prakṛtiṃ gataḥ 


śrībhagavānuvācha 

sudurdarśamidaṃ rūpaṃ
dṛṣṭavānasi yanmama
dēvā apyasya rūpasya
nityaṃ darśanakāṅkṣiṇaḥ 

nāhaṃ vēdairna tapasā
na dānēna na chējyayā
śakya ēvaṃvidhō draṣṭuṃ
dṛṣṭavānasi māṃ yathā 

bhaktyā tvananyayā śakya
ahamēvaṃvidhō'rjuna
jñātuṃ draṣṭuṃ cha tattvēna
pravēṣṭuṃ cha parantapa 

matkarmakṛnmatparamō
madbhaktaḥ saṅgavarjitaḥ
nirvairaḥ sarvabhūtēṣu
yaḥ sa māmēti pāṇḍava 

Om Tat Sat

No comments:

Post a Comment