arjuna uvācha
madanugrahāya paramaṃ
guhyamadhyātmasañjñitam
yattvayōktaṃ vachastēna
mōhō'yaṃ vigatō mama
bhavāpyayau hi bhūtānāṃ
śrutau vistaraśō mayā
tvattaḥ kamalapatrākṣa
māhātmyamapi chāvyayam
ēvamētadyathāttha tvam
ātmānaṃ paramēśvara
draṣṭumichchāmi tē rūpam
aiśvaraṃ puruṣōttama
manyasē yadi tachchakyaṃ
mayā draṣṭumiti prabhō
yōgēśvara tatō mē
tvaṃ darśayātmānamavyayam
śrībhagavānuvācha
paśya mē pārtha rūpāṇi
śataśō'tha sahasraśaḥ
nānāvidhāni divyāni
nānāvarṇākṛtīni cha
paśyādityānvasūn
rudrānaśvinau marutastathā
bahūnyadṛṣṭapūrvāṇi
paśyāścharyāṇi bhārata
ihaikasthaṃ jagatkṛtsnaṃ
paśyādya sacharācharam
mama dēhē guḍākēśa
yachchānyaddraṣṭumichchasi
na tu māṃ śakyasē draṣṭum
anēnaiva svachakṣuṣā
divyaṃ dadāmi tē chakṣuḥ
paśya mē yōgamaiśvaram
sañjaya uvācha
ēvamuktvā tatō rājan
mahāyōgēśvarō hariḥ
darśayāmāsa pārthāya
paramaṃ rūpamaiśvaram
anēkavaktranayanam
anēkādbhutadarśanam
anēkadivyābharaṇaṃ
divyānēkōdyatāyudham
divyamālyāmbaradharaṃ
divyagandhānulēpanam
sarvāścharyamayaṃ dēvam
anantaṃ viśvatōmukham
divi sūryasahasrasya
bhavēdyugapadutthitā
yadi bhāḥ sadṛśī sā syād
bhāsastasya mahātmanaḥ
tatraikasthaṃ jagatkṛtsnaṃ
pravibhaktamanēkadhā
apaśyaddēvadēvasya
śarīrē pāṇḍavastadā
tataḥ sa vismayāviṣṭō
hṛṣṭarōmā dhanañjayaḥ
praṇamya śirasā dēvaṃ
kṛtāñjalirabhāṣata
arjuna uvācha
paśyāmi dēvāṃstava dēva dēhē
sarvāṃstathā bhūtaviśēṣasaṅghān
brahmāṇamīśaṃ kamalāsanastham
ṛṣīṃścha sarvānuragāṃścha divyān
anēkabāhūdaravaktranētraṃ
paśyāmi tvāṃ sarvatō'nantarūpam
nāntaṃ na madhyaṃ na punastavādiṃ
paśyāmi viśvēśvara viśvarūpa
kirīṭinaṃ gadinaṃ chakriṇaṃ cha
tējōrāśiṃ sarvatō dīptimantam
paśyāmi tvāṃ durnirīkṣyaṃ samantād-
dīptānalārkadyutimapramēyam
tvamakṣaraṃ paramaṃ vēditavyaṃ
tvamasya viśvasya paraṃ nidhānam
tvamavyayaḥ śāśvatadharmagōptā
sanātanastvaṃ puruṣō matō mē
anādimadhyāntamanantavīryam
anantabāhuṃ śaśisūryanētram
paśyāmi tvāṃ dīptahutāśavaktraṃ
svatējasā viśvamidaṃ tapantam
dyāvāpṛthivyōridamantaraṃ hi
vyāptaṃ tvayaikēna diśaścha sarvāḥ
dṛṣṭvādbhutaṃ rūpamugraṃ tavēdaṃ
lōkatrayaṃ pravyathitaṃ mahātman
amī hi tvāṃ surasaṅghā viśanti
kēchidbhītāḥ prāñjalayō gṛṇanti
svastītyuktvā maharṣisiddhasaṅghāḥ
stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ
rudrādityā vasavō yē cha sādhyā
viśvē'śvinau marutaśchōṣmapāścha
gandharvayakṣāsurasiddhasaṅghā
vīkṣantē tvāṃ vismitāśchaiva sarvē
rūpaṃ mahattē bahuvaktranētraṃ
mahābāhō bahubāhūrupādam
bahūdaraṃ bahudaṃṣṭrākarālaṃ
dṛṣṭvā lōkāḥ pravyathitāstathāham
nabhaḥspṛśaṃ dīptamanēkavarṇaṃ
vyāttānanaṃ dīptaviśālanētram
dṛṣṭvā hi tvāṃ pravyathitāntarātmā
dhṛtiṃ na vindāmi śamaṃ cha viṣṇō
daṃṣṭrākarālāni cha tē mukhāni
dṛṣṭvaiva kālānalasannibhāni
diśō na jānē na labhē cha śarma
prasīda dēvēśa jagannivāsa
amī cha tvāṃ dhṛtarāṣṭrasya putrāḥ
sarvē sahaivāvanipālasaṅghaiḥ
bhīṣmō drōṇaḥ sūtaputrastathāsau
sahāsmadīyairapi yōdhamukhyaiḥ
vaktrāṇi tē tvaramāṇā viśanti
daṃṣṭrākarālāni bhayānakāni
kēchidvilagnā daśanāntarēṣu
sandṛśyantē chūrṇitairuttamāṅgaiḥ
yathā nadīnāṃ bahavō'mbuvēgāḥ
samudramēvābhimukhā dravanti
tathā tavāmī naralōkavīrā
viśanti vaktrāṇyabhivijvalanti
yathā pradīptaṃ jvalanaṃ pataṅgā
viśanti nāśāya samṛddhavēgāḥ
tathaiva nāśāya viśanti lōkās-
tavāpi vaktrāṇi samṛddhavēgāḥ
lēlihyasē grasamānaḥ samantā
llōkānsamagrānvadanairjvaladbhiḥ
tējōbhirāpūrya jagatsamagraṃ
bhāsastavōgrāḥ pratapanti viṣṇō
ākhyāhi mē kō bhavānugrarūpō
namō'stu tē dēvavara prasīda
vijñātumichchāmi bhavantamādyaṃ
na hi prajānāmi tava pravṛttim
śrībhagavānuvācha
kālō'smi lōkakṣayakṛtpravṛddhō
lōkānsamāhartumiha pravṛttaḥ
ṛtē'pi tvāṃ na bhaviṣyanti sarvē
yē'vasthitāḥ pratyanīkēṣu yōdhāḥ
tasmāttvamuttiṣṭha yaśō labhasva
jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham
mayaivaitē nihatāḥ pūrvamēva
nimittamātraṃ bhava savyasāchin
drōṇaṃ cha bhīṣmaṃ cha jayadrathaṃ cha
karṇaṃ tathānyānapi yōdhavīrān
mayā hatāṃstvaṃ jahi mā vyathiṣṭhā
yudhyasva jētāsi raṇē sapatnān
sañjaya uvācha
ētachchrutvā vachanaṃ kēśavasya
kṛtāñjalirvēpamānaḥ kirīṭī
namaskṛtvā bhūya ēvāha kṛṣṇaṃ
sagadgadaṃ bhītabhītaḥ praṇamya
arjuna uvācha
sthānē hṛṣīkēśa tava prakīrtyā
jagatprahṛṣyatyanurajyatē cha
rakṣāṃsi bhītāni diśō dravanti
sarvē namasyanti cha siddhasaṅghāḥ
kasmāchcha tē na namēranmahātman
garīyasē brahmaṇō'pyādikartrē
ananta dēvēśa jagannivāsa
tvamakṣaraṃ sadasattatparaṃ yat
tvamādidēvaḥ puruṣaḥ purāṇa-
stvamasya viśvasya paraṃ nidhānam
vēttāsi vēdyaṃ cha paraṃ cha dhāma
tvayā tataṃ viśvamanantarūpa
vāyuryamō'gnirvaruṇaḥ śaśāṅkaḥ
prajāpatistvaṃ prapitāmahaścha
namō namastē'stu sahasrakṛtvaḥ
punaścha bhūyō'pi namō namastē
namaḥ purastādatha pṛṣṭhatastē
namō'stu tē sarvata ēva sarva
anantavīryāmitavikramastvaṃ
sarvaṃ samāpnōṣi tatō'si sarvaḥ
sakhēti matvā prasabhaṃ yaduktaṃ
hē kṛṣṇa hē yādava hē sakhēti
ajānatā mahimānaṃ tavēdaṃ
mayā pramādātpraṇayēna vāpi
yachchāvahāsārthamasatkṛtō'si
vihāraśayyāsanabhōjanēṣu
ēkō'thavāpyachyuta tatsamakṣaṃ
tatkṣāmayē tvāmahamapramēyam
pitāsi lōkasya charācharasya
tvamasya pūjyaścha gururgarīyān
na tvatsamō'styabhyadhikaḥ kutō'nyō
lōkatrayē'pyapratimaprabhāva
tasmātpraṇamya praṇidhāya kāyaṃ
prasādayē tvāmahamīśamīḍyam
pitēva putrasya sakhēva sakhyuḥ
priyaḥ priyāyārhasi dēva sōḍhum
adṛṣṭapūrvaṃ hṛṣitō'smi dṛṣṭvā
bhayēna cha pravyathitaṃ manō mē
tadēva mē darśaya dēvarūpaṃ
prasīda dēvēśa jagannivāsa
kirīṭinaṃ gadinaṃ chakrahastam
ichchāmi tvāṃ draṣṭumahaṃ tathaiva
tēnaiva rūpēṇa chaturbhujēna
sahasrabāhō bhava viśvamūrtē
śrībhagavānuvācha
mayā prasannēna tavārjunēdaṃ
rūpaṃ paraṃ darśitamātmayōgāt
tējōmayaṃ viśvamanantamādyaṃ
yanmē tvadanyēna na dṛṣṭapūrvam
na vēdayajñādhyayanairna dānair
na cha kriyābhirna tapōbhirugraiḥ
ēvaṃrūpaḥ śakya ahaṃ nṛlōkē
draṣṭuṃ tvadanyēna kurupravīra
mā tē vyathā mā cha vimūḍhabhāvō
dṛṣṭvā rūpaṃ ghōramīdṛṅmamēdam
vyapētabhīḥ prītamanāḥ punastvaṃ
tadēva mē rūpamidaṃ prapaśya
sañjaya uvācha
ityarjunaṃ vāsudēvastathōktvā
svakaṃ rūpaṃ darśayāmāsa bhūyaḥ
āśvāsayāmāsa cha bhītamēnaṃ
bhūtvā punaḥ saumyavapurmahātmā
arjuna uvācha
dṛṣṭvēdaṃ mānuṣaṃ rūpaṃ
tava saumyaṃ janārdana
idānīmasmi saṃvṛttaḥ
sachētāḥ prakṛtiṃ gataḥ
śrībhagavānuvācha
sudurdarśamidaṃ rūpaṃ
dṛṣṭavānasi yanmama
dēvā apyasya rūpasya
nityaṃ darśanakāṅkṣiṇaḥ
nāhaṃ vēdairna tapasā
na dānēna na chējyayā
śakya ēvaṃvidhō draṣṭuṃ
dṛṣṭavānasi māṃ yathā
bhaktyā tvananyayā śakya
ahamēvaṃvidhō'rjuna
jñātuṃ draṣṭuṃ cha tattvēna
pravēṣṭuṃ cha parantapa
matkarmakṛnmatparamō
madbhaktaḥ saṅgavarjitaḥ
nirvairaḥ sarvabhūtēṣu
yaḥ sa māmēti pāṇḍava
Om Tat Sat
No comments:
Post a Comment