Chapter 12 : Bhakti yoga, The Yoga of Devotion

arjuna uvācha
ēvaṃ satatayuktā yē
bhaktāstvāṃ paryupāsatē
yē chāpyakṣaramavyaktaṃ
tēṣāṃ kē yōgavittamāḥ

śrībhagavānuvācha
mayyāvēśya manō yē māṃ
nityayuktā upāsatē
śraddhayā parayōpētāstē
mē yuktatamā matāḥ

yē tvakṣaramanirdēśyam
avyaktaṃ paryupāsatē
sarvatragamachintyaṃ cha
kūṭasthamachalaṃ dhruvam

sanniyamyēndriyagrāmaṃ
sarvatra samabuddhayaḥ
tē prāpnuvanti māmēva
sarvabhūtahitē ratāḥ

klēśō'dhikatarastēṣām
avyaktāsaktachētasām
avyaktā hi gatirduḥkhaṃ
dēhavadbhiravāpyatē

yē tu sarvāṇi karmāṇi
mayi sannyasya matparāḥ
ananyēnaiva yōgēna
māṃ dhyāyanta upāsatē

tēṣāmahaṃ samuddhartā
mṛtyusaṃsārasāgarāt
bhavāmi na chirātpārtha
mayyāvēśitachētasām

mayyēva mana ādhatsva
mayi buddhiṃ nivēśaya
nivasiṣyasi mayyēva
ata ūrdhvaṃ na saṃśayaḥ

atha chittaṃ samādhātuṃ
na śaknōṣi mayi sthiram
abhyāsayōgēna tatō
māmichchāptuṃ dhanañjaya

abhyāsē'pyasamarthō'si
matkarmaparamō bhava
madarthamapi karmāṇi
kurvansiddhimavāpsyasi

athaitadapyaśaktō'si
kartuṃ madyōgamāśritaḥ
sarvakarmaphalatyāgaṃ
tataḥ kuru yatātmavān

śrēyō hi jñānamabhyāsā
jjñānāddhyānaṃ viśiṣyatē
dhyānātkarmaphalatyāg-
astyāgāchchāntiranantaram

advēṣṭā sarvabhūtānāṃ
maitraḥ karuṇa ēva cha
nirmamō nirahaṅkāraḥ
samaduḥkhasukhaḥ kṣamī

santuṣṭaḥ satataṃ yōgī
yatātmā dṛḍhaniśchayaḥ
mayyarpitamanōbuddhir
yō madbhaktaḥ sa mē priyaḥ

yasmānnōdvijatē lōkō
lōkānnōdvijatē cha yaḥ
harṣāmarṣabhayōdvēgairmuktō-
yaḥ sa cha mē priyaḥ

anapēkṣaḥ śuchirdakṣa
udāsīnō gatavyathaḥ
sarvārambhaparityāgī
yō madbhaktaḥ sa mē priyaḥ

yō na hṛṣyati na dvēṣṭi
na śōchati na kāṅkṣati
śubhāśubhaparityāgī
bhaktimānyaḥ sa mē priyaḥ

samaḥ śatrau cha mitrē cha
tathā mānāpamānayōḥ
śītōṣṇasukhaduḥkhēṣu
samaḥ saṅgavivarjitaḥ

tulyanindāstutirmaunī
santuṣṭō yēna kēnachit
anikētaḥ sthiramatir
bhaktimānmē priyō naraḥ

yē tu dharmyāmṛtamidaṃ
yathōktaṃ paryupāsatē
śraddadhānā matparamā
bhaktāstē'tīva mē priyāḥ

  Om Tat Sat

No comments:

Post a Comment