arjuna uvācha
ēvaṃ satatayuktā yē
bhaktāstvāṃ paryupāsatē
yē chāpyakṣaramavyaktaṃ
tēṣāṃ kē yōgavittamāḥ
śrībhagavānuvācha
mayyāvēśya manō yē māṃ
nityayuktā upāsatē
śraddhayā parayōpētāstē
mē yuktatamā matāḥ
yē tvakṣaramanirdēśyam
avyaktaṃ paryupāsatē
sarvatragamachintyaṃ cha
kūṭasthamachalaṃ dhruvam
sanniyamyēndriyagrāmaṃ
sarvatra samabuddhayaḥ
tē prāpnuvanti māmēva
sarvabhūtahitē ratāḥ
klēśō'dhikatarastēṣām
avyaktāsaktachētasām
avyaktā hi gatirduḥkhaṃ
dēhavadbhiravāpyatē
yē tu sarvāṇi karmāṇi
mayi sannyasya matparāḥ
ananyēnaiva yōgēna
māṃ dhyāyanta upāsatē
tēṣāmahaṃ samuddhartā
mṛtyusaṃsārasāgarāt
bhavāmi na chirātpārtha
mayyāvēśitachētasām
mayyēva mana ādhatsva
mayi buddhiṃ nivēśaya
nivasiṣyasi mayyēva
ata ūrdhvaṃ na saṃśayaḥ
atha chittaṃ samādhātuṃ
na śaknōṣi mayi sthiram
abhyāsayōgēna tatō
māmichchāptuṃ dhanañjaya
abhyāsē'pyasamarthō'si
matkarmaparamō bhava
madarthamapi karmāṇi
kurvansiddhimavāpsyasi
athaitadapyaśaktō'si
kartuṃ madyōgamāśritaḥ
sarvakarmaphalatyāgaṃ
tataḥ kuru yatātmavān
śrēyō hi jñānamabhyāsā
jjñānāddhyānaṃ viśiṣyatē
dhyānātkarmaphalatyāg-
astyāgāchchāntiranantaram
advēṣṭā sarvabhūtānāṃ
maitraḥ karuṇa ēva cha
nirmamō nirahaṅkāraḥ
samaduḥkhasukhaḥ kṣamī
santuṣṭaḥ satataṃ yōgī
yatātmā dṛḍhaniśchayaḥ
mayyarpitamanōbuddhir
yō madbhaktaḥ sa mē priyaḥ
yasmānnōdvijatē lōkō
lōkānnōdvijatē cha yaḥ
harṣāmarṣabhayōdvēgairmuktō-
yaḥ sa cha mē priyaḥ
anapēkṣaḥ śuchirdakṣa
udāsīnō gatavyathaḥ
sarvārambhaparityāgī
yō madbhaktaḥ sa mē priyaḥ
yō na hṛṣyati na dvēṣṭi
na śōchati na kāṅkṣati
śubhāśubhaparityāgī
bhaktimānyaḥ sa mē priyaḥ
samaḥ śatrau cha mitrē cha
tathā mānāpamānayōḥ
śītōṣṇasukhaduḥkhēṣu
samaḥ saṅgavivarjitaḥ
tulyanindāstutirmaunī
santuṣṭō yēna kēnachit
anikētaḥ sthiramatir
bhaktimānmē priyō naraḥ
yē tu dharmyāmṛtamidaṃ
yathōktaṃ paryupāsatē
śraddadhānā matparamā
bhaktāstē'tīva mē priyāḥ
Om Tat Sat
No comments:
Post a Comment