arjuna uvācha
prakṛitiṁ puruṣhaṁ chaiva
kṣhetraṁ kṣhetra-jñam eva cha
etad veditum ichchhāmi
jñānaṁ jñeyaṁ cha keśhava
śrībhagavānuvācha
idaṃ śarīraṃ kauntēya
kṣētramityabhidhīyatē
ētadyō vētti taṃ prāhuḥ
kṣētrajña iti tadvidaḥ
kṣētrajñaṃ chāpi māṃ viddhi
sarvakṣētrēṣu bhārata
kṣētrakṣētrajñayōrjñānaṃ
yattajjñānaṃ mataṃ mama
tatkṣētraṃ yachcha yādṛkcha
yadvikāri yataścha yat
sa cha yō yatprabhāvaścha
tatsamāsēna mē śṛṇu
ṛṣibhirbahudhā gītaṃ
chandōbhirvividhaiḥ pṛthak
brahmasūtrapadaiśchaiva
hētumadbhirviniśchitaiḥ
mahābhūtānyahaṅkārō
buddhiravyaktamēva cha
indriyāṇi daśaikaṃ cha
pañcha-chēndriyagōcharāḥ
ichchā dvēṣaḥ sukhaṃ duḥkhaṃ
saṅghātaśchētanā dhṛtiḥ
ētatkṣētraṃ samāsēna
savikāramudāhṛtam
amānitvamadambhitvamahiṃsā
kṣāntirārjavam
āchāryōpāsanaṃ śauchaṃ
sthairyamātmavinigrahaḥ
indriyārthēṣu vairāgyam
anahaṅkāra ēva cha
janmamṛtyujarāvyādhi
duḥkhadōṣānudarśanam
asaktiranabhiṣvaṅgaḥ
putradāragṛhādiṣu
nityaṃ cha samachittatvam
iṣṭāniṣṭōpapattiṣu
mayi chānanyayōgēna
bhaktiravyabhichāriṇī
viviktadēśasēvitvam
aratirjanasaṃsadi
adhyātmajñānanityatvaṃ
tattvajñānārthadarśanam
ētajjñānamiti prōktam
ajñānaṃ yadatō'nyathā
jñēyaṃ yattatpravakṣyāmi
yajjñātvāmṛtamaśnutē
anādimatparaṃ brahma
na sattannāsaduchyatē
sarvataḥpāṇipādaṃ
tatsarvatō'kṣiśirōmukham
sarvataḥśrutimallōkē
sarvamāvṛtya tiṣṭhati
sarvēndriyaguṇābhāsaṃ
sarvēndriyavivarjitam
asaktaṃ sarvabhṛchchaiva
nirguṇaṃ guṇabhōktṛ cha
bahirantaścha bhūtānām
acharaṃ charamēva cha
sūkṣmatvāttadavijñēyaṃ
dūrasthaṃ chāntikē cha tat
avibhaktaṃ cha bhūtēṣu
vibhaktamiva cha sthitam
bhūtabhartṛ cha tajjñēyaṃ
grasiṣṇu prabhaviṣṇu cha
jyōtiṣāmapi tajjyōtis-
tamasaḥ paramuchyatē
jñānaṃ jñēyaṃ jñānagamyaṃ
hṛdi sarvasya viṣṭhitam
iti kṣētraṃ tathā jñānaṃ
jñēyaṃ chōktaṃ samāsataḥ
madbhakta ētadvijñāya
madbhāvāyōpapadyatē
prakṛtiṃ puruṣaṃ chaiva
viddhyanādi ubhāvapi
vikārāṃścha guṇāṃśchaiva
viddhi prakṛtisambhavān
kāryakāraṇakartṛtvē
hētuḥ prakṛtiruchyatē
puruṣaḥ sukhaduḥkhānāṃ
bhōktṛtvē hēturuchyatē
puruṣaḥ prakṛtisthō hi
bhuṅktē prakṛtijānguṇān
kāraṇaṃ guṇasaṅgō'sya
sadasadyōnijanmasu
upadraṣṭānumantā cha
bhartā bhōktā mahēśvaraḥ
paramātmēti chāpyuktō
dēhē'sminpuruṣaḥ paraḥ
ya ēvaṃ vētti puruṣaṃ
prakṛtiṃ cha guṇaiḥ saha
sarvathā vartamānō'pi
na sa bhūyō'bhijāyatē
dhyānēnātmani paśyanti
kēchidātmānamātmanā
anyē sāṅkhyēna yōgēna
karmayōgēna chāparē
anyē tvēvamajānantaḥ
śrutvānyēbhya upāsatē
tē'pi chātitarantyēva
mṛtyuṃ śrutiparāyaṇāḥ
yāvatsañjāyatē kiñchit
sattvaṃ sthāvarajaṅgamam
kṣētrakṣētrajñasaṃyōgāt
tadviddhi bharatarṣabha
samaṃ sarvēṣu bhūtēṣu
tiṣṭhantaṃ paramēśvaram
vinaśyatsvavinaśyantaṃ
yaḥ paśyati sa paśyati
samaṃ paśyanhi sarvatra
samavasthitamīśvaram
na hinastyātmanātmānaṃ
tatō yāti parāṃ gatim
prakṛtyaiva cha karmāṇi
kriyamāṇāni sarvaśaḥ
yaḥ paśyati tathātmānam
akartāraṃ sa paśyati
yadā bhūtapṛthagbhāvam
ēkasthamanupaśyati
tata ēva cha vistāraṃ
brahma sampadyatē tadā
anāditvānnirguṇatvāt
paramātmāyamavyayaḥ
śarīrasthō'pi kauntēya
na karōti na lipyatē
yathā sarvagataṃ saukṣmyād
ākāśaṃ nōpalipyatē
sarvatrāvasthitō dēhē
tathātmā nōpalipyatē
yathā prakāśayatyēkaḥ
kṛtsnaṃ lōkamimaṃ raviḥ
kṣētraṃ kṣētrī tathā kṛtsnaṃ
prakāśayati bhārata
kṣētrakṣētrajñayōrēvam
antaraṃ jñānachakṣuṣā
bhūtaprakṛtimōkṣaṃ cha
yē viduryānti tē param
No comments:
Post a Comment