śrībhagavānuvācha
paraṃ bhūyaḥ pravakṣyāmi
jñānānāṃ jñānamuttamam
yajjñātvā munayaḥ sarvē
parāṃ siddhimitō gatāḥ
idaṃ jñānamupāśritya
mama sādharmyamāgatāḥ
sargē'pi nōpajāyantē
pralayē na vyathanti cha
mama yōnirmahadbrahma
tasmingarbhaṃ dadhāmyaham
sambhavaḥ sarvabhūtānāṃ
tatō bhavati bhārata
sarvayōniṣu kauntēya
mūrtayaḥ sambhavanti yāḥ
tāsāṃ brahma mahadyōnir
ahaṃ bījapradaḥ pitā
sattvaṃ rajastama
iti guṇāḥ prakṛtisambhavāḥ
nibadhnanti mahābāhō
dēhē dēhinamavyayam
tatra sattvaṃ nirmalatvāt
prakāśakamanāmayam
sukhasaṅgēna badhnāti
jñānasaṅgēna chānagha
rajō rāgātmakaṃ viddhi
tṛṣṇāsaṅgasamudbhavam
tannibadhnāti kauntēya
karmasaṅgēna dēhinam
tamastvajñānajaṃ viddhi
mōhanaṃ sarvadēhinām
pramādālasyanidrābhista-
nnibadhnāti bhārata
sattvaṃ sukhē sañjayati
rajaḥ karmaṇi bhārata
jñānamāvṛtya tu
tamaḥ pramādē sañjayatyuta
rajastamaśchābhibhūya
sattvaṃ bhavati bhārata
rajaḥ sattvaṃ tamaśchaiva
tamaḥ sattvaṃ rajastathā
sarvadvārēṣu dēhē'smin
prakāśa upajāyatē
jñānaṃ yadā tadā vidyād
vivṛddhaṃ sattvamityuta
lōbhaḥ pravṛttirārambhaḥ
karmaṇāmaśamaḥ spṛhā
rajasyētāni jāyantē
vivṛddhē bharatarṣabha
aprakāśō'pravṛttiścha
pramādō mōha ēva cha
tamasyētāni jāyantē
vivṛddhē kurunandana
yadā sattvē pravṛddhē tu
pralayaṃ yāti dēhabhṛt
tadōttamavidāṃ lōkān-
amalānpratipadyatē
rajasi pralayaṃ gatvā
karmasaṅgiṣu jāyatē
tathā pralīnastamasi
mūḍhayōniṣu jāyatē
karmaṇaḥ sukṛtasyāhuḥ
sāttvikaṃ nirmalaṃ phalam
rajasastu phalaṃ duḥkham
ajñānaṃ tamasaḥ phalam
sattvātsañjāyatē jñānaṃ
rajasō lōbha ēva cha
pramādamōhau tamasō
bhavatō'jñānamēva cha
ūrdhvaṃ gachchanti sattvasthā
madhyē tiṣṭhanti rājasāḥ
jaghanyaguṇavṛttisthā
adhō gachchanti tāmasāḥ
nānyaṃ guṇēbhyaḥ kartāraṃ
yadā draṣṭānupaśyati
guṇēbhyaścha paraṃ vētti
madbhāvaṃ sō'dhigachchati
guṇānētānatītya trīn
dēhī dēhasamudbhavān
janmamṛtyujarāduḥkhair
vimuktō'mṛtamaśnutē
arjuna uvācha
kairliṅgaistrīnguṇānētān
atītō bhavati prabhō
kimāchāraḥ kathaṃ
chaitāṃstrīnguṇānativartatē
śrībhagavānuvācha
prakāśaṃ cha pravṛttiṃ cha
mōhamēva cha pāṇḍava
ta dvēṣṭi sampravṛttāni na
nivṛttāni kāṅkṣati
udāsīnavadāsīnō
guṇairyō na vichālyatē
guṇā vartanta ityēva
yō'vatiṣṭhati nēṅgatē
samaduḥkhasukhaḥ svasthaḥ
samalōṣṭāśmakāñchanaḥ
tulyapriyāpriyō dhīra-
stulyanindātmasaṃstutiḥ
mānāpamānayōstulyas-
tulyō mitrāripakṣayōḥ
sarvārambhaparityāgī
guṇātītaḥ sa uchyatē
māṃ cha yō'vyabhichārēṇa
bhaktiyōgēna sēvatē
sa guṇānsamatītyaitān
brahmabhūyāya kalpatē
brahmaṇō hi pratiṣṭhāham
amṛtasyāvyayasya cha
śāśvatasya cha dharmasya
sukhasyaikāntikasya cha
No comments:
Post a Comment