Chapter 14 : Gunathraya Vibhaga yoga, The Yoga of Division of Gunas(modes) into three

śrībhagavānuvācha

paraṃ bhūyaḥ pravakṣyāmi
jñānānāṃ jñānamuttamam
yajjñātvā munayaḥ sarvē
parāṃ siddhimitō gatāḥ

idaṃ jñānamupāśritya
mama sādharmyamāgatāḥ
sargē'pi nōpajāyantē
pralayē na vyathanti cha

mama yōnirmahadbrahma
tasmingarbhaṃ dadhāmyaham
sambhavaḥ sarvabhūtānāṃ
tatō bhavati bhārata

sarvayōniṣu kauntēya
mūrtayaḥ sambhavanti yāḥ
tāsāṃ brahma mahadyōnir
ahaṃ bījapradaḥ pitā

sattvaṃ rajastama
iti guṇāḥ prakṛtisambhavāḥ
nibadhnanti mahābāhō
dēhē dēhinamavyayam

tatra sattvaṃ nirmalatvāt
prakāśakamanāmayam
sukhasaṅgēna badhnāti
jñānasaṅgēna chānagha

rajō rāgātmakaṃ viddhi
tṛṣṇāsaṅgasamudbhavam
tannibadhnāti kauntēya
karmasaṅgēna dēhinam

tamastvajñānajaṃ viddhi
mōhanaṃ sarvadēhinām
pramādālasyanidrābhista-
nnibadhnāti bhārata

sattvaṃ sukhē sañjayati
rajaḥ karmaṇi bhārata
jñānamāvṛtya tu
tamaḥ pramādē sañjayatyuta

rajastamaśchābhibhūya
sattvaṃ bhavati bhārata
rajaḥ sattvaṃ tamaśchaiva
tamaḥ sattvaṃ rajastathā

sarvadvārēṣu dēhē'smin
prakāśa upajāyatē
jñānaṃ yadā tadā vidyād
vivṛddhaṃ sattvamityuta

lōbhaḥ pravṛttirārambhaḥ
karmaṇāmaśamaḥ spṛhā
rajasyētāni jāyantē
vivṛddhē bharatarṣabha

aprakāśō'pravṛttiścha
pramādō mōha ēva cha
tamasyētāni jāyantē
vivṛddhē kurunandana

yadā sattvē pravṛddhē tu
pralayaṃ yāti dēhabhṛt
tadōttamavidāṃ lōkān-
amalānpratipadyatē

rajasi pralayaṃ gatvā
karmasaṅgiṣu jāyatē
tathā pralīnastamasi
mūḍhayōniṣu jāyatē

karmaṇaḥ sukṛtasyāhuḥ
sāttvikaṃ nirmalaṃ phalam
rajasastu phalaṃ duḥkham
ajñānaṃ tamasaḥ phalam

sattvātsañjāyatē jñānaṃ
rajasō lōbha ēva cha
pramādamōhau tamasō
bhavatō'jñānamēva cha

ūrdhvaṃ gachchanti sattvasthā
madhyē tiṣṭhanti rājasāḥ
jaghanyaguṇavṛttisthā
adhō gachchanti tāmasāḥ

nānyaṃ guṇēbhyaḥ kartāraṃ
yadā draṣṭānupaśyati
guṇēbhyaścha paraṃ vētti
madbhāvaṃ sō'dhigachchati

guṇānētānatītya trīn
dēhī dēhasamudbhavān
janmamṛtyujarāduḥkhair
vimuktō'mṛtamaśnutē


arjuna uvācha
kairliṅgaistrīnguṇānētān
atītō bhavati prabhō
kimāchāraḥ kathaṃ
chaitāṃstrīnguṇānativartatē


śrībhagavānuvācha
prakāśaṃ cha pravṛttiṃ cha
mōhamēva cha pāṇḍava
ta dvēṣṭi sampravṛttāni na
nivṛttāni kāṅkṣati

udāsīnavadāsīnō
guṇairyō na vichālyatē
guṇā vartanta ityēva
yō'vatiṣṭhati nēṅgatē

samaduḥkhasukhaḥ svasthaḥ
samalōṣṭāśmakāñchanaḥ
tulyapriyāpriyō dhīra-
stulyanindātmasaṃstutiḥ

mānāpamānayōstulyas-
tulyō mitrāripakṣayōḥ
sarvārambhaparityāgī
guṇātītaḥ sa uchyatē

māṃ cha yō'vyabhichārēṇa
bhaktiyōgēna sēvatē
sa guṇānsamatītyaitān
brahmabhūyāya kalpatē

brahmaṇō hi pratiṣṭhāham
amṛtasyāvyayasya cha
śāśvatasya cha dharmasya
sukhasyaikāntikasya cha

 Om Tat Sat

No comments:

Post a Comment