Chapter 15 : Purushottama yoga, The Yoga of the Supreme

śrībhagavānuvācha

ūrdhvamūlamadhaḥśākham
aśvatthaṃ prāhuravyayam
chandāṃsi yasya parṇāni
yastaṃ vēda sa vēdavit

adhaśchōrdhvaṃ prasṛtāstasya śākhā
guṇapravṛddhā viṣayapravālāḥ
adhaścha mūlānyanusantatāni
karmānubandhīni manuṣyalōkē

na rūpamasyēha tathōpalabhyatē
nāntō na chādirna cha sampratiṣṭhā
aśvatthamēnaṃ suvirūḍhamūlam-
asaṅgaśastrēṇa dṛḍhēna chittvā

tataḥ padaṃ tatparimārgitavyaṃ
yasmingatā na nivartanti bhūyaḥ
tamēva chādyaṃ puruṣaṃ prapadyē
yataḥ pravṛttiḥ prasṛtā purāṇī

nirmānamōhā jitasaṅgadōṣā
adhyātmanityā vinivṛttakāmāḥ
dvandvairvimuktāḥ sukhaduḥkhasañjñair
gachchantyamūḍhāḥ padamavyayaṃ tat

na tadbhāsayatē sūryō
na śaśāṅkō na pāvakaḥ
yadgatvā na nivartantē
taddhāma paramaṃ mama

mamaivāṃśō jīvalōkē
jīvabhūtaḥ sanātanaḥ
manaḥṣaṣṭhānīndriyāṇi
prakṛtisthāni karṣati

śarīraṃ yadavāpnōti
yachchāpyutkrāmatīśvaraḥ
gṛhītvaitāni saṃyāti
vāyurgandhānivāśayāt

śrōtraṃ chakṣuḥ sparśanaṃ cha
rasanaṃ ghrāṇamēva cha
adhiṣṭhāya manaśchāyaṃ
viṣayānupasēvatē

utkrāmantaṃ sthitaṃ vāpi
bhuñjānaṃ vā guṇānvitam
vimūḍhā nānupaśyanti
paśyanti jñānachakṣuṣaḥ

yatantō yōginaśchainaṃ
paśyantyātmanyavasthitam
yatantō'pyakṛtātmānō
nainaṃ paśyantyachētasaḥ

yadādityagataṃ tējō
jagadbhāsayatē'khilam
yachchandramasi yachchāgnau
tattējō viddhi māmakam

gāmāviśya cha bhūtāni
dhārayāmyahamōjasā
puṣṇāmi chauṣadhīḥ sarvāḥ
sōmō bhūtvā rasātmakaḥ

ahaṃ vaiśvānarō bhūtvā
prāṇināṃ dēhamāśritaḥ
prāṇāpānasamāyuktaḥ
pachāmyannaṃ chaturvidham

sarvasya chāhaṃ hṛdi sanniviṣṭō
mattaḥ smṛtirjñānamapōhanaṃ cha
vēdaiścha sarvairahamēva vēdyō
vēdāntakṛdvēdavidēva chāham

dvāvimau puruṣau lōkē
kṣaraśchākṣara ēva cha
kṣaraḥ sarvāṇi bhūtāni
kūṭasthō'kṣara uchyatē

uttamaḥ puruṣastvanyaḥ
paramātmētyudhāhṛtaḥ
yō lōkatrayamāviśya
bibhartyavyaya īśvaraḥ

yasmātkṣaramatītō'ham
akṣarādapi chōttamaḥ
atō'smi lōkē vēdē cha
prathitaḥ puruṣōttamaḥ

yō māmēvamasammūḍhō
jānāti puruṣōttamam
sa sarvavidbhajati māṃ
sarvabhāvēna bhārata

iti guhyatamaṃ śāstram
idamuktaṃ mayānagha
ētadbuddhvā buddhimānsyāt
kṛtakṛtyaścha bhārata

 Om Tat Sat

No comments:

Post a Comment