śrībhagavānuvācha
ūrdhvamūlamadhaḥśākham
aśvatthaṃ prāhuravyayam
chandāṃsi yasya parṇāni
yastaṃ vēda sa vēdavit
adhaśchōrdhvaṃ prasṛtāstasya śākhā
guṇapravṛddhā viṣayapravālāḥ
adhaścha mūlānyanusantatāni
karmānubandhīni manuṣyalōkē
na rūpamasyēha tathōpalabhyatē
nāntō na chādirna cha
sampratiṣṭhā
aśvatthamēnaṃ suvirūḍhamūlam-
asaṅgaśastrēṇa dṛḍhēna chittvā
tataḥ padaṃ tatparimārgitavyaṃ
yasmingatā na nivartanti
bhūyaḥ
tamēva chādyaṃ puruṣaṃ prapadyē
yataḥ pravṛttiḥ prasṛtā purāṇī
nirmānamōhā jitasaṅgadōṣā
adhyātmanityā vinivṛttakāmāḥ
dvandvairvimuktāḥ sukhaduḥkhasañjñair
gachchantyamūḍhāḥ padamavyayaṃ tat
na tadbhāsayatē sūryō
na śaśāṅkō na pāvakaḥ
yadgatvā na nivartantē
taddhāma paramaṃ mama
mamaivāṃśō jīvalōkē
jīvabhūtaḥ sanātanaḥ
manaḥṣaṣṭhānīndriyāṇi
prakṛtisthāni karṣati
śarīraṃ yadavāpnōti
yachchāpyutkrāmatīśvaraḥ
gṛhītvaitāni saṃyāti
vāyurgandhānivāśayāt
śrōtraṃ chakṣuḥ sparśanaṃ cha
rasanaṃ ghrāṇamēva cha
adhiṣṭhāya manaśchāyaṃ
viṣayānupasēvatē
utkrāmantaṃ sthitaṃ vāpi
bhuñjānaṃ vā guṇānvitam
vimūḍhā nānupaśyanti
paśyanti jñānachakṣuṣaḥ
yatantō yōginaśchainaṃ
paśyantyātmanyavasthitam
yatantō'pyakṛtātmānō
nainaṃ paśyantyachētasaḥ
yadādityagataṃ tējō
jagadbhāsayatē'khilam
yachchandramasi yachchāgnau
tattējō viddhi māmakam
gāmāviśya cha bhūtāni
dhārayāmyahamōjasā
puṣṇāmi chauṣadhīḥ sarvāḥ
sōmō bhūtvā rasātmakaḥ
ahaṃ vaiśvānarō bhūtvā
prāṇināṃ dēhamāśritaḥ
prāṇāpānasamāyuktaḥ
pachāmyannaṃ chaturvidham
sarvasya chāhaṃ hṛdi sanniviṣṭō
mattaḥ smṛtirjñānamapōhanaṃ
cha
vēdaiścha sarvairahamēva vēdyō
vēdāntakṛdvēdavidēva chāham
dvāvimau puruṣau lōkē
kṣaraśchākṣara ēva cha
kṣaraḥ sarvāṇi bhūtāni
kūṭasthō'kṣara uchyatē
uttamaḥ puruṣastvanyaḥ
paramātmētyudhāhṛtaḥ
yō lōkatrayamāviśya
bibhartyavyaya īśvaraḥ
yasmātkṣaramatītō'ham
akṣarādapi chōttamaḥ
atō'smi lōkē vēdē cha
prathitaḥ puruṣōttamaḥ
yō māmēvamasammūḍhō
jānāti puruṣōttamam
sa sarvavidbhajati māṃ
sarvabhāvēna bhārata
iti guhyatamaṃ śāstram
idamuktaṃ mayānagha
ētadbuddhvā buddhimānsyāt
kṛtakṛtyaścha bhārata
No comments:
Post a Comment