śrībhagavānuvācha
abhayaṃ sattvasaṃśuddhir
jñānayōgavyavasthitiḥ
dānaṃ damaścha yajñaścha
svādhyāyastapa ārjavam
ahiṃsā satyamakrōdhas-
tyāgaḥ śāntirapaiśunam
dayā bhūtēṣvalōluptvaṃ
mārdavaṃ hrīrachāpalam
tējaḥ kṣamā dhṛtiḥ
śauchamadrōhō nātimānitā
bhavanti sampadaṃ daivīm
abhijātasya bhārata
dambhō darpō'bhimānaścha
krōdhaḥ pāruṣyamēva cha
ajñānaṃ chābhijātasya
pārtha sampadamāsurīm
daivī sampadvimōkṣāya
nibandhāyāsurī matā
mā śuchaḥ sampadaṃ
daivīmabhijātō'si pāṇḍava
dvau bhūtasargau lōkē'smin
daiva āsura ēva cha
daivō vistaraśaḥ prōkta
āsuraṃ pārtha mē śṛṇu
pravṛttiṃ cha nivṛttiṃ cha
janā na vidurāsurāḥ
na śauchaṃ nāpi chāchārō
na satyaṃ tēṣu vidyatē
asatyamapratiṣṭhaṃ tē
jagadāhuranīśvaram
aparasparasambhūtaṃ
kimanyatkāmahaitukam
ētāṃ dṛṣṭimavaṣṭabhya
naṣṭātmānō'lpabuddhayaḥ
prabhavantyugrakarmāṇaḥ
kṣayāya jagatō'hitāḥ
kāmamāśritya duṣpūraṃ
dambhamānamadānvitāḥ
mōhādgṛhītvāsadgrāhān
pravartantē'śuchivratāḥ
chintāmaparimēyāṃ cha
pralayāntāmupāśritāḥ
kāmōpabhōgaparamā
ētāvaditi niśchitāḥ
āśāpāśaśatairbaddhāḥ
kāmakrōdhaparāyaṇāḥ
īhantē kāmabhōgārtham
anyāyēnārthasañchayān
idamadya mayā labdham
imaṃ prāpsyē manōratham
idamastīdamapi mē
bhaviṣyati punardhanam
asau mayā hataḥ śatrur
haniṣyē chāparānapi
īśvarō'hamahaṃ bhōgī
siddhō'haṃ balavānsukhī
āḍhyō'bhijanavānasmi
kō'nyōsti sadṛśō mayā
yakṣyē dāsyāmi mōdiṣya
ityajñānavimōhitāḥ
anēkachittavibhrāntā
mōhajālasamāvṛtāḥ
prasaktāḥ kāmabhōgēṣu
patanti narakē'śuchau
ātmasambhāvitāḥ stabdhā
dhanamānamadānvitāḥ
yajantē nāmayajñaistē
dambhēnāvidhipūrvakam
ahaṅkāraṃ balaṃ darpaṃ
kāmaṃ krōdhaṃ cha saṃśritāḥ
māmātmaparadēhēṣu
pradviṣantō'bhyasūyakāḥ
tānahaṃ dviṣataḥ krūrān
saṃsārēṣu narādhamān
kṣipāmyajasramaśubhān-
āsurīṣvēva yōniṣu
āsurīṃ yōnimāpannā
mūḍhā janmani janmani
māmaprāpyaiva kauntēya
tatō yāntyadhamāṃ gatim
trividhaṃ narakasyēdaṃ
dvāraṃ nāśanamātmanaḥ
kāmaḥ krōdhastathā-
lōbhastasmādētattrayaṃ tyajēt
ētairvimuktaḥ kauntēya
tamōdvāraistribhirnaraḥ
ācharatyātmanaḥ śrēyas-
tatō yāti parāṃ gatim
yaḥ śāstravidhimutsṛjya
vartatē kāmakārataḥ
na sa siddhimavāpnōti
na sukhaṃ na parāṃ gatim
tasmāchchāstraṃ pramāṇaṃ tē
kāryākāryavyavasthitau
jñātvā śāstravidhānōktaṃ
karma kartumihārhasi
No comments:
Post a Comment