Chapter 16 : Daiva-sura Sampad Dvibhaga yoga, The Yoga of Division between Divine & Demoniacal properties

śrībhagavānuvācha

abhayaṃ sattvasaṃśuddhir
jñānayōgavyavasthitiḥ
dānaṃ damaścha yajñaścha
svādhyāyastapa ārjavam

ahiṃsā satyamakrōdhas-
tyāgaḥ śāntirapaiśunam
dayā bhūtēṣvalōluptvaṃ
mārdavaṃ hrīrachāpalam

tējaḥ kṣamā dhṛtiḥ
śauchamadrōhō nātimānitā
bhavanti sampadaṃ daivīm
abhijātasya bhārata

dambhō darpō'bhimānaścha
krōdhaḥ pāruṣyamēva cha
ajñānaṃ chābhijātasya
pārtha sampadamāsurīm

daivī sampadvimōkṣāya
nibandhāyāsurī matā
mā śuchaḥ sampadaṃ
daivīmabhijātō'si pāṇḍava

dvau bhūtasargau lōkē'smin
daiva āsura ēva cha
daivō vistaraśaḥ prōkta
āsuraṃ pārtha mē śṛṇu

pravṛttiṃ cha nivṛttiṃ cha
janā na vidurāsurāḥ
na śauchaṃ nāpi chāchārō
na satyaṃ tēṣu vidyatē

asatyamapratiṣṭhaṃ tē
jagadāhuranīśvaram
aparasparasambhūtaṃ
kimanyatkāmahaitukam

ētāṃ dṛṣṭimavaṣṭabhya
naṣṭātmānō'lpabuddhayaḥ
prabhavantyugrakarmāṇaḥ
kṣayāya jagatō'hitāḥ

kāmamāśritya duṣpūraṃ
dambhamānamadānvitāḥ
mōhādgṛhītvāsadgrāhān
pravartantē'śuchivratāḥ

chintāmaparimēyāṃ cha
pralayāntāmupāśritāḥ
kāmōpabhōgaparamā
ētāvaditi niśchitāḥ

āśāpāśaśatairbaddhāḥ
kāmakrōdhaparāyaṇāḥ
īhantē kāmabhōgārtham
anyāyēnārthasañchayān

idamadya mayā labdham
imaṃ prāpsyē manōratham
idamastīdamapi mē
bhaviṣyati punardhanam

asau mayā hataḥ śatrur
haniṣyē chāparānapi
īśvarō'hamahaṃ bhōgī
siddhō'haṃ balavānsukhī

āḍhyō'bhijanavānasmi
kō'nyōsti sadṛśō mayā
yakṣyē dāsyāmi mōdiṣya
ityajñānavimōhitāḥ

anēkachittavibhrāntā
mōhajālasamāvṛtāḥ
prasaktāḥ kāmabhōgēṣu
patanti narakē'śuchau

ātmasambhāvitāḥ stabdhā
dhanamānamadānvitāḥ
yajantē nāmayajñaistē
dambhēnāvidhipūrvakam

ahaṅkāraṃ balaṃ darpaṃ
kāmaṃ krōdhaṃ cha saṃśritāḥ
māmātmaparadēhēṣu
pradviṣantō'bhyasūyakāḥ

tānahaṃ dviṣataḥ krūrān
saṃsārēṣu narādhamān
kṣipāmyajasramaśubhān-
āsurīṣvēva yōniṣu

āsurīṃ yōnimāpannā
mūḍhā janmani janmani
māmaprāpyaiva kauntēya
tatō yāntyadhamāṃ gatim

trividhaṃ narakasyēdaṃ
dvāraṃ nāśanamātmanaḥ
kāmaḥ krōdhastathā-
lōbhastasmādētattrayaṃ tyajēt

ētairvimuktaḥ kauntēya
tamōdvāraistribhirnaraḥ
ācharatyātmanaḥ śrēyas-
tatō yāti parāṃ gatim

yaḥ śāstravidhimutsṛjya
vartatē kāmakārataḥ
na sa siddhimavāpnōti
na sukhaṃ na parāṃ gatim

tasmāchchāstraṃ pramāṇaṃ tē
kāryākāryavyavasthitau
jñātvā śāstravidhānōktaṃ
karma kartumihārhasi

Om Tat Sat

No comments:

Post a Comment