arjuna uvācha
kiṃ tadbrahma kimadhyātmaṃ
kiṃ karma puruṣōttama
adhibhūtaṃ cha kiṃ prōktama-
dhidaivaṃ kimuchyatē
adhiyajñaḥ kathaṃ kō'tra
dēhē'sminmadhusūdana
prayāṇakālē cha kathaṃ jñēyō-
'si niyatātmabhiḥ
akṣaraṃ brahma paramaṃ
svabhāvō'dhyātmamuchyatē
bhūtabhāvōdbhavakarō
visargaḥ karmasañjñitaḥ
adhibhūtaṃ kṣarō bhāvaḥ
puruṣaśchādhidaivatam
adhiyajñō'hamēvātra
dēhē dēhabhṛtāṃ vara
antakālē cha māmēva
smaranmuktvā kalēvaram
yaḥ prayāti sa madbhāvaṃ
yāti nāstyatra saṃśayaḥ
yaṃ yaṃ vāpi smaranbhāvaṃ
tyajatyantē kalēvaram
taṃ tamēvaiti kauntēya
sadā tadbhāvabhāvitaḥ
tasmātsarvēṣu kālēṣu
māmanusmara yudhya cha
mayyarpitamanōbuddhir-
māmēvaiṣyasyasaṃśayam
abhyāsayōgayuktēna
chētasā nānyagāminā
paramaṃ puruṣaṃ divyaṃ
yāti pārthānuchintayan
kaviṃ purāṇamanuśāsitāram
aṇōraṇīyaṃsamanusmarēdyaḥ
sarvasya dhātāramachintyarūpam-
ādityavarṇaṃ tamasaḥ parastāt
prayāṇakālē manasāchalēna
bhaktyā yuktō yōgabalēna chaiva
bhruvōrmadhyē prāṇamāvēśya samyak
sa taṃ paraṃ puruṣamupaiti divyam
yadakṣaraṃ vēdavidō vadanti
viśanti yadyatayō vītarāgāḥ
yadichchantō brahmacharyaṃ charanti
tattē padaṃ saṅgrahēṇa pravakṣyē
sarvadvārāṇi saṃyamya
manō hṛdi nirudhya cha
mūrdhnyādhāyātmanaḥ prāṇam
āsthitō yōgadhāraṇām
ōmityēkākṣaraṃ brahma
vyāharanmāmanusmaran
yaḥ prayāti tyajandēhaṃ
sa yāti paramāṃ gatim
ananyachētāḥ satataṃ
yō māṃ smarati nityaśaḥ
tasyāhaṃ sulabhaḥ pārtha
nityayuktasya yōginaḥ
māmupētya punarjanma
duḥkhālayamaśāśvatam
nāpnuvanti mahātmānaḥ
saṃsiddhiṃ paramāṃ gatāḥ
ābrahmabhuvanāllōkāḥ
punarāvartinō'rjuna
māmupētya tu kauntēya
punarjanma na vidyatē
sahasrayugaparyantam
aharyadbrahmaṇō viduḥ
rātriṃ yugasahasrāntāṃ
tē'hōrātravidō janāḥ
avyaktādvyaktayaḥ sarvāḥ
prabhavantyaharāgamē
rātryāgamē pralīyantē
tatraivāvyaktasañjñakē
bhūtagrāmaḥ sa ēvāyaṃ
bhūtvā bhūtvā pralīyatē
rātryāgamē'vaśaḥ pārtha
prabhavatyaharāgamē
parastasmāttu bhāvō'nyō'
vyaktō'vyaktātsanātanaḥ
yaḥ sa sarvēṣu bhūtēṣu
naśyatsu na vinaśyati
avyaktō'kṣara ityukta-
stamāhuḥ paramāṃ gatim
yaṃ prāpya na nivartantē
taddhāma paramaṃ mama
puruṣaḥ sa paraḥ pārtha
bhaktyā labhyastvananyayā
yasyāntaḥsthāni bhūtāni
yēna sarvamidaṃ tatam
yatra kālē tvanāvṛttim
āvṛttiṃ chaiva yōginaḥ
prayātā yānti taṃ kālaṃ
vakṣyāmi bharatarṣabha
agnirjōtirahaḥ śuklaḥ
ṣaṇmāsā uttarāyaṇam
tatra prayātā gachchanti
brahma brahmavidō janāḥ
dhūmō rātristathā kṛṣṇaḥ
ṣaṇmāsā dakṣiṇāyanam
tatra chāndramasaṃ jyōtir
yōgī prāpya nivartatē
śuklakṛṣṇē gatī hyētē
jagataḥ śāśvatē matē
ekayā yātyanāvṛttim
anyayāvartatē punaḥ
naitē sṛtī pārtha
jānanyōgī muhyati kaśchana
tasmātsarvēṣu kālēṣu
yōgayuktō bhavārjuna
vēdēṣu yajñēṣu tapaḥsu chaiva
dānēṣu yatpuṇyaphalaṃ pradiṣṭam
atyēti tatsarvamidaṃ viditvā
yōgī paraṃ sthānamupaiti chādyam
Om Tat Sat
No comments:
Post a Comment