Chapter 8 : Akshara Brahma yoga, The Yoga of the Indestructible Brahma

arjuna uvācha

kiṃ tadbrahma kimadhyātmaṃ
kiṃ karma puruṣōttama
adhibhūtaṃ cha kiṃ prōktama-
dhidaivaṃ kimuchyatē

adhiyajñaḥ kathaṃ kō'tra
dēhē'sminmadhusūdana
prayāṇakālē cha kathaṃ jñēyō-
'si niyatātmabhiḥ


śrībhagavānuvācha

akṣaraṃ brahma paramaṃ
svabhāvō'dhyātmamuchyatē
bhūtabhāvōdbhavakarō
visargaḥ karmasañjñitaḥ

adhibhūtaṃ kṣarō bhāvaḥ
puruṣaśchādhidaivatam
adhiyajñō'hamēvātra
dēhē dēhabhṛtāṃ vara

antakālē cha māmēva
smaranmuktvā kalēvaram
yaḥ prayāti sa madbhāvaṃ
yāti nāstyatra saṃśayaḥ

yaṃ yaṃ vāpi smaranbhāvaṃ
tyajatyantē kalēvaram
taṃ tamēvaiti kauntēya
sadā tadbhāvabhāvitaḥ

tasmātsarvēṣu kālēṣu
māmanusmara yudhya cha
mayyarpitamanōbuddhir-
māmēvaiṣyasyasaṃśayam

abhyāsayōgayuktēna
chētasā nānyagāminā
paramaṃ puruṣaṃ divyaṃ
yāti pārthānuchintayan

kaviṃ purāṇamanuśāsitāram
aṇōraṇīyaṃsamanusmarēdyaḥ
sarvasya dhātāramachintyarūpam-
ādityavarṇaṃ tamasaḥ parastāt

prayāṇakālē manasāchalēna
bhaktyā yuktō yōgabalēna chaiva
bhruvōrmadhyē prāṇamāvēśya samyak
sa taṃ paraṃ puruṣamupaiti divyam

yadakṣaraṃ vēdavidō vadanti
viśanti yadyatayō vītarāgāḥ
yadichchantō brahmacharyaṃ charanti
tattē padaṃ saṅgrahēṇa pravakṣyē

sarvadvārāṇi saṃyamya
manō hṛdi nirudhya cha
mūrdhnyādhāyātmanaḥ prāṇam
āsthitō yōgadhāraṇām

ōmityēkākṣaraṃ brahma
vyāharanmāmanusmaran
yaḥ prayāti tyajandēhaṃ
sa yāti paramāṃ gatim

ananyachētāḥ satataṃ
yō māṃ smarati nityaśaḥ
tasyāhaṃ sulabhaḥ pārtha
nityayuktasya yōginaḥ

māmupētya punarjanma
duḥkhālayamaśāśvatam
nāpnuvanti mahātmānaḥ
saṃsiddhiṃ paramāṃ gatāḥ

ābrahmabhuvanāllōkāḥ
punarāvartinō'rjuna
māmupētya tu kauntēya
punarjanma na vidyatē

sahasrayugaparyantam
aharyadbrahmaṇō viduḥ
rātriṃ yugasahasrāntāṃ
tē'hōrātravidō janāḥ

avyaktādvyaktayaḥ sarvāḥ
prabhavantyaharāgamē
rātryāgamē pralīyantē
tatraivāvyaktasañjñakē

bhūtagrāmaḥ sa ēvāyaṃ
bhūtvā bhūtvā pralīyatē
rātryāgamē'vaśaḥ pārtha
prabhavatyaharāgamē

parastasmāttu bhāvō'nyō'
vyaktō'vyaktātsanātanaḥ
yaḥ sa sarvēṣu bhūtēṣu
naśyatsu na vinaśyati

avyaktō'kṣara ityukta-
stamāhuḥ paramāṃ gatim
yaṃ prāpya na nivartantē
taddhāma paramaṃ mama

puruṣaḥ sa paraḥ pārtha
bhaktyā labhyastvananyayā
yasyāntaḥsthāni bhūtāni
yēna sarvamidaṃ tatam

yatra kālē tvanāvṛttim
āvṛttiṃ chaiva yōginaḥ
prayātā yānti taṃ kālaṃ
vakṣyāmi bharatarṣabha

agnirjōtirahaḥ śuklaḥ
ṣaṇmāsā uttarāyaṇam
tatra prayātā gachchanti
brahma brahmavidō janāḥ

dhūmō rātristathā kṛṣṇaḥ
ṣaṇmāsā dakṣiṇāyanam
tatra chāndramasaṃ jyōtir
yōgī prāpya nivartatē

śuklakṛṣṇē gatī hyētē
jagataḥ śāśvatē matē
ekayā yātyanāvṛttim
anyayāvartatē punaḥ

naitē sṛtī pārtha
jānanyōgī muhyati kaśchana
tasmātsarvēṣu kālēṣu
yōgayuktō bhavārjuna

vēdēṣu yajñēṣu tapaḥsu chaiva
dānēṣu yatpuṇyaphalaṃ pradiṣṭam
atyēti tatsarvamidaṃ viditvā
yōgī paraṃ sthānamupaiti chādyam

Om Tat Sat

No comments:

Post a Comment